संस्कृत धातुरूप - चय् (Samskrit Dhaturoop - chay)

चय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चयते चयेते चयन्ते
मध्यमपुरुषः चयसे चयेथे चयध्वे
उत्तमपुरुषः चये चयावहे चयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चेये चेयाते चेयिरे
मध्यमपुरुषः चेयिषे चेयाथे चेयिढ्वे, चेयिध्वे
उत्तमपुरुषः चेये चेयिवहे चेयिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चयिता चयितारौ चयितारः
मध्यमपुरुषः चयितासे चयितासाथे चयिताध्वे
उत्तमपुरुषः चयिताहे चयितास्वहे चयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चयिष्यते चयिष्येते चयिष्यन्ते
मध्यमपुरुषः चयिष्यसे चयिष्येथे चयिष्यध्वे
उत्तमपुरुषः चयिष्ये चयिष्यावहे चयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चयताम् चयेताम् चयन्ताम्
मध्यमपुरुषः चयस्व चयेथाम् चयध्वम्
उत्तमपुरुषः चयै चयावहै चयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचयत अचयेताम् अचयन्त
मध्यमपुरुषः अचयथाः अचयेथाम् अचयध्वम्
उत्तमपुरुषः अचये अचयावहि अचयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चयेत चयेयाताम् चयेरन्
मध्यमपुरुषः चयेथाः चयेयाथाम् चयेध्वम्
उत्तमपुरुषः चयेय चयेवहि चयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चयिषीष्ट चयिषीयास्ताम् चयिषीरन्
मध्यमपुरुषः चयिषीष्ठाः चयिषीयास्थाम् चयिषीढ्वम्, चयिषीध्वम्
उत्तमपुरुषः चयिषीय चयिषीवहि चयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचयिष्ट अचयिषाताम् अचयिषत
मध्यमपुरुषः अचयिष्ठाः अचयिषाथाम् अचयिढ्वम्, अचयिध्वम्
उत्तमपुरुषः अचयिषि अचयिष्वहि अचयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचयिष्यत अचयिष्येताम् अचयिष्यन्त
मध्यमपुरुषः अचयिष्यथाः अचयिष्येथाम् अचयिष्यध्वम्
उत्तमपुरुषः अचयिष्ये अचयिष्यावहि अचयिष्यामहि