संस्कृत धातुरूप - तट् (Samskrit Dhaturoop - taT)

तट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तटति तटतः तटन्ति
मध्यमपुरुषः तटसि तटथः तटथ
उत्तमपुरुषः तटामि तटावः तटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तताट तेटतुः तेटुः
मध्यमपुरुषः तेटिथ तेटथुः तेट
उत्तमपुरुषः ततट, तताट तेटिव तेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तटिता तटितारौ तटितारः
मध्यमपुरुषः तटितासि तटितास्थः तटितास्थ
उत्तमपुरुषः तटितास्मि तटितास्वः तटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तटिष्यति तटिष्यतः तटिष्यन्ति
मध्यमपुरुषः तटिष्यसि तटिष्यथः तटिष्यथ
उत्तमपुरुषः तटिष्यामि तटिष्यावः तटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तटतात्, तटताद्, तटतु तटताम् तटन्तु
मध्यमपुरुषः तट, तटतात्, तटताद् तटतम् तटत
उत्तमपुरुषः तटानि तटाव तटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतटत्, अतटद् अतटताम् अतटन्
मध्यमपुरुषः अतटः अतटतम् अतटत
उत्तमपुरुषः अतटम् अतटाव अतटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तटेत्, तटेद् तटेताम् तटेयुः
मध्यमपुरुषः तटेः तटेतम् तटेत
उत्तमपुरुषः तटेयम् तटेव तटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तट्यात्, तट्याद् तट्यास्ताम् तट्यासुः
मध्यमपुरुषः तट्याः तट्यास्तम् तट्यास्त
उत्तमपुरुषः तट्यासम् तट्यास्व तट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतटीत्, अतटीद्, अताटीत्, अताटीद् अतटिष्टाम्, अताटिष्टाम् अतटिषुः, अताटिषुः
मध्यमपुरुषः अतटीः, अताटीः अतटिष्टम्, अताटिष्टम् अतटिष्ट, अताटिष्ट
उत्तमपुरुषः अतटिषम्, अताटिषम् अतटिष्व, अताटिष्व अतटिष्म, अताटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतटिष्यत्, अतटिष्यद् अतटिष्यताम् अतटिष्यन्
मध्यमपुरुषः अतटिष्यः अतटिष्यतम् अतटिष्यत
उत्तमपुरुषः अतटिष्यम् अतटिष्याव अतटिष्याम