संस्कृत धातुरूप - भट् (Samskrit Dhaturoop - bhaT)

भट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भटति भटतः भटन्ति
मध्यमपुरुषः भटसि भटथः भटथ
उत्तमपुरुषः भटामि भटावः भटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभाट बभटतुः बभटुः
मध्यमपुरुषः बभटिथ बभटथुः बभट
उत्तमपुरुषः बभट, बभाट बभटिव बभटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भटिता भटितारौ भटितारः
मध्यमपुरुषः भटितासि भटितास्थः भटितास्थ
उत्तमपुरुषः भटितास्मि भटितास्वः भटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भटिष्यति भटिष्यतः भटिष्यन्ति
मध्यमपुरुषः भटिष्यसि भटिष्यथः भटिष्यथ
उत्तमपुरुषः भटिष्यामि भटिष्यावः भटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भटतात्, भटताद्, भटतु भटताम् भटन्तु
मध्यमपुरुषः भट, भटतात्, भटताद् भटतम् भटत
उत्तमपुरुषः भटानि भटाव भटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभटत्, अभटद् अभटताम् अभटन्
मध्यमपुरुषः अभटः अभटतम् अभटत
उत्तमपुरुषः अभटम् अभटाव अभटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भटेत्, भटेद् भटेताम् भटेयुः
मध्यमपुरुषः भटेः भटेतम् भटेत
उत्तमपुरुषः भटेयम् भटेव भटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भट्यात्, भट्याद् भट्यास्ताम् भट्यासुः
मध्यमपुरुषः भट्याः भट्यास्तम् भट्यास्त
उत्तमपुरुषः भट्यासम् भट्यास्व भट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभटीत्, अभटीद्, अभाटीत्, अभाटीद् अभटिष्टाम्, अभाटिष्टाम् अभटिषुः, अभाटिषुः
मध्यमपुरुषः अभटीः, अभाटीः अभटिष्टम्, अभाटिष्टम् अभटिष्ट, अभाटिष्ट
उत्तमपुरुषः अभटिषम्, अभाटिषम् अभटिष्व, अभाटिष्व अभटिष्म, अभाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभटिष्यत्, अभटिष्यद् अभटिष्यताम् अभटिष्यन्
मध्यमपुरुषः अभटिष्यः अभटिष्यतम् अभटिष्यत
उत्तमपुरुषः अभटिष्यम् अभटिष्याव अभटिष्याम