संस्कृत धातुरूप - खट् (Samskrit Dhaturoop - khaT)

खट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खटति खटतः खटन्ति
मध्यमपुरुषः खटसि खटथः खटथ
उत्तमपुरुषः खटामि खटावः खटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखाट चखटतुः चखटुः
मध्यमपुरुषः चखटिथ चखटथुः चखट
उत्तमपुरुषः चखट, चखाट चखटिव चखटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खटिता खटितारौ खटितारः
मध्यमपुरुषः खटितासि खटितास्थः खटितास्थ
उत्तमपुरुषः खटितास्मि खटितास्वः खटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खटिष्यति खटिष्यतः खटिष्यन्ति
मध्यमपुरुषः खटिष्यसि खटिष्यथः खटिष्यथ
उत्तमपुरुषः खटिष्यामि खटिष्यावः खटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खटतात्, खटताद्, खटतु खटताम् खटन्तु
मध्यमपुरुषः खट, खटतात्, खटताद् खटतम् खटत
उत्तमपुरुषः खटानि खटाव खटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखटत्, अखटद् अखटताम् अखटन्
मध्यमपुरुषः अखटः अखटतम् अखटत
उत्तमपुरुषः अखटम् अखटाव अखटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खटेत्, खटेद् खटेताम् खटेयुः
मध्यमपुरुषः खटेः खटेतम् खटेत
उत्तमपुरुषः खटेयम् खटेव खटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्यात्, खट्याद् खट्यास्ताम् खट्यासुः
मध्यमपुरुषः खट्याः खट्यास्तम् खट्यास्त
उत्तमपुरुषः खट्यासम् खट्यास्व खट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखटीत्, अखटीद्, अखाटीत्, अखाटीद् अखटिष्टाम्, अखाटिष्टाम् अखटिषुः, अखाटिषुः
मध्यमपुरुषः अखटीः, अखाटीः अखटिष्टम्, अखाटिष्टम् अखटिष्ट, अखाटिष्ट
उत्तमपुरुषः अखटिषम्, अखाटिषम् अखटिष्व, अखाटिष्व अखटिष्म, अखाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखटिष्यत्, अखटिष्यद् अखटिष्यताम् अखटिष्यन्
मध्यमपुरुषः अखटिष्यः अखटिष्यतम् अखटिष्यत
उत्तमपुरुषः अखटिष्यम् अखटिष्याव अखटिष्याम