संस्कृत धातुरूप - तस् (Samskrit Dhaturoop - tas)
तस्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तस्यति | तस्यतः | तस्यन्ति |
मध्यमपुरुषः | तस्यसि | तस्यथः | तस्यथ |
उत्तमपुरुषः | तस्यामि | तस्यावः | तस्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | ततास | तेसतुः | तेसुः |
मध्यमपुरुषः | तेसिथ | तेसथुः | तेस |
उत्तमपुरुषः | ततस, ततास | तेसिव | तेसिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तसिता | तसितारौ | तसितारः |
मध्यमपुरुषः | तसितासि | तसितास्थः | तसितास्थ |
उत्तमपुरुषः | तसितास्मि | तसितास्वः | तसितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तसिष्यति | तसिष्यतः | तसिष्यन्ति |
मध्यमपुरुषः | तसिष्यसि | तसिष्यथः | तसिष्यथ |
उत्तमपुरुषः | तसिष्यामि | तसिष्यावः | तसिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तस्यतात्, तस्यताद्, तस्यतु | तस्यताम् | तस्यन्तु |
मध्यमपुरुषः | तस्य, तस्यतात्, तस्यताद् | तस्यतम् | तस्यत |
उत्तमपुरुषः | तस्यानि | तस्याव | तस्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतस्यत्, अतस्यद् | अतस्यताम् | अतस्यन् |
मध्यमपुरुषः | अतस्यः | अतस्यतम् | अतस्यत |
उत्तमपुरुषः | अतस्यम् | अतस्याव | अतस्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तस्येत्, तस्येद् | तस्येताम् | तस्येयुः |
मध्यमपुरुषः | तस्येः | तस्येतम् | तस्येत |
उत्तमपुरुषः | तस्येयम् | तस्येव | तस्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तस्यात्, तस्याद् | तस्यास्ताम् | तस्यासुः |
मध्यमपुरुषः | तस्याः | तस्यास्तम् | तस्यास्त |
उत्तमपुरुषः | तस्यासम् | तस्यास्व | तस्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतसत्, अतसद् | अतसताम् | अतसन् |
मध्यमपुरुषः | अतसः | अतसतम् | अतसत |
उत्तमपुरुषः | अतसम् | अतसाव | अतसाम |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतसिष्यत्, अतसिष्यद् | अतसिष्यताम् | अतसिष्यन् |
मध्यमपुरुषः | अतसिष्यः | अतसिष्यतम् | अतसिष्यत |
उत्तमपुरुषः | अतसिष्यम् | अतसिष्याव | अतसिष्याम |