संस्कृत धातुरूप - तस् (Samskrit Dhaturoop - tas)

तस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्यति तस्यतः तस्यन्ति
मध्यमपुरुषः तस्यसि तस्यथः तस्यथ
उत्तमपुरुषः तस्यामि तस्यावः तस्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततास तेसतुः तेसुः
मध्यमपुरुषः तेसिथ तेसथुः तेस
उत्तमपुरुषः ततस, ततास तेसिव तेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तसिता तसितारौ तसितारः
मध्यमपुरुषः तसितासि तसितास्थः तसितास्थ
उत्तमपुरुषः तसितास्मि तसितास्वः तसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तसिष्यति तसिष्यतः तसिष्यन्ति
मध्यमपुरुषः तसिष्यसि तसिष्यथः तसिष्यथ
उत्तमपुरुषः तसिष्यामि तसिष्यावः तसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्यतात्, तस्यताद्, तस्यतु तस्यताम् तस्यन्तु
मध्यमपुरुषः तस्य, तस्यतात्, तस्यताद् तस्यतम् तस्यत
उत्तमपुरुषः तस्यानि तस्याव तस्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतस्यत्, अतस्यद् अतस्यताम् अतस्यन्
मध्यमपुरुषः अतस्यः अतस्यतम् अतस्यत
उत्तमपुरुषः अतस्यम् अतस्याव अतस्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्येत्, तस्येद् तस्येताम् तस्येयुः
मध्यमपुरुषः तस्येः तस्येतम् तस्येत
उत्तमपुरुषः तस्येयम् तस्येव तस्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्यात्, तस्याद् तस्यास्ताम् तस्यासुः
मध्यमपुरुषः तस्याः तस्यास्तम् तस्यास्त
उत्तमपुरुषः तस्यासम् तस्यास्व तस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतसत्, अतसद् अतसताम् अतसन्
मध्यमपुरुषः अतसः अतसतम् अतसत
उत्तमपुरुषः अतसम् अतसाव अतसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतसिष्यत्, अतसिष्यद् अतसिष्यताम् अतसिष्यन्
मध्यमपुरुषः अतसिष्यः अतसिष्यतम् अतसिष्यत
उत्तमपुरुषः अतसिष्यम् अतसिष्याव अतसिष्याम