संस्कृत धातुरूप - जस् (Samskrit Dhaturoop - jas)

जस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जस्यति जस्यतः जस्यन्ति
मध्यमपुरुषः जस्यसि जस्यथः जस्यथ
उत्तमपुरुषः जस्यामि जस्यावः जस्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजास जेसतुः जेसुः
मध्यमपुरुषः जेसिथ जेसथुः जेस
उत्तमपुरुषः जजस, जजास जेसिव जेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जसिता जसितारौ जसितारः
मध्यमपुरुषः जसितासि जसितास्थः जसितास्थ
उत्तमपुरुषः जसितास्मि जसितास्वः जसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जसिष्यति जसिष्यतः जसिष्यन्ति
मध्यमपुरुषः जसिष्यसि जसिष्यथः जसिष्यथ
उत्तमपुरुषः जसिष्यामि जसिष्यावः जसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जस्यतात्, जस्यताद्, जस्यतु जस्यताम् जस्यन्तु
मध्यमपुरुषः जस्य, जस्यतात्, जस्यताद् जस्यतम् जस्यत
उत्तमपुरुषः जस्यानि जस्याव जस्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजस्यत्, अजस्यद् अजस्यताम् अजस्यन्
मध्यमपुरुषः अजस्यः अजस्यतम् अजस्यत
उत्तमपुरुषः अजस्यम् अजस्याव अजस्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जस्येत्, जस्येद् जस्येताम् जस्येयुः
मध्यमपुरुषः जस्येः जस्येतम् जस्येत
उत्तमपुरुषः जस्येयम् जस्येव जस्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जस्यात्, जस्याद् जस्यास्ताम् जस्यासुः
मध्यमपुरुषः जस्याः जस्यास्तम् जस्यास्त
उत्तमपुरुषः जस्यासम् जस्यास्व जस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजसत्, अजसद् अजसताम् अजसन्
मध्यमपुरुषः अजसः अजसतम् अजसत
उत्तमपुरुषः अजसम् अजसाव अजसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजसिष्यत्, अजसिष्यद् अजसिष्यताम् अजसिष्यन्
मध्यमपुरुषः अजसिष्यः अजसिष्यतम् अजसिष्यत
उत्तमपुरुषः अजसिष्यम् अजसिष्याव अजसिष्याम