संस्कृत धातुरूप - दस् (Samskrit Dhaturoop - das)

दस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दस्यति दस्यतः दस्यन्ति
मध्यमपुरुषः दस्यसि दस्यथः दस्यथ
उत्तमपुरुषः दस्यामि दस्यावः दस्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददास देसतुः देसुः
मध्यमपुरुषः देसिथ देसथुः देस
उत्तमपुरुषः ददस, ददास देसिव देसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दसिता दसितारौ दसितारः
मध्यमपुरुषः दसितासि दसितास्थः दसितास्थ
उत्तमपुरुषः दसितास्मि दसितास्वः दसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दसिष्यति दसिष्यतः दसिष्यन्ति
मध्यमपुरुषः दसिष्यसि दसिष्यथः दसिष्यथ
उत्तमपुरुषः दसिष्यामि दसिष्यावः दसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दस्यतात्, दस्यताद्, दस्यतु दस्यताम् दस्यन्तु
मध्यमपुरुषः दस्य, दस्यतात्, दस्यताद् दस्यतम् दस्यत
उत्तमपुरुषः दस्यानि दस्याव दस्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदस्यत्, अदस्यद् अदस्यताम् अदस्यन्
मध्यमपुरुषः अदस्यः अदस्यतम् अदस्यत
उत्तमपुरुषः अदस्यम् अदस्याव अदस्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दस्येत्, दस्येद् दस्येताम् दस्येयुः
मध्यमपुरुषः दस्येः दस्येतम् दस्येत
उत्तमपुरुषः दस्येयम् दस्येव दस्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दस्यात्, दस्याद् दस्यास्ताम् दस्यासुः
मध्यमपुरुषः दस्याः दस्यास्तम् दस्यास्त
उत्तमपुरुषः दस्यासम् दस्यास्व दस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदसत्, अदसद् अदसताम् अदसन्
मध्यमपुरुषः अदसः अदसतम् अदसत
उत्तमपुरुषः अदसम् अदसाव अदसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदसिष्यत्, अदसिष्यद् अदसिष्यताम् अदसिष्यन्
मध्यमपुरुषः अदसिष्यः अदसिष्यतम् अदसिष्यत
उत्तमपुरुषः अदसिष्यम् अदसिष्याव अदसिष्याम