#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - तर्क् (Samskrit Dhaturoop - tark)

तर्क्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कति, तर्कयति तर्कतः, तर्कयतः तर्कन्ति, तर्कयन्ति
मध्यमपुरुषः तर्कयसि, तर्कसि तर्कथः, तर्कयथः तर्कथ, तर्कयथ
उत्तमपुरुषः तर्कयामि, तर्कामि तर्कयावः, तर्कावः तर्कयामः, तर्कामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततर्क, तर्कयाञ्चकार, तर्कयामास, तर्कयाम्बभूव ततर्कतुः, तर्कयाञ्चक्रतुः, तर्कयामासतुः, तर्कयाम्बभूवतुः ततर्कुः, तर्कयाञ्चक्रुः, तर्कयामासुः, तर्कयाम्बभूवुः
मध्यमपुरुषः ततर्किथ, तर्कयाञ्चकर्थ, तर्कयामासिथ, तर्कयाम्बभूविथ ततर्कथुः, तर्कयाञ्चक्रथुः, तर्कयामासथुः, तर्कयाम्बभूवथुः ततर्क, तर्कयाञ्चक्र, तर्कयामास, तर्कयाम्बभूव
उत्तमपुरुषः ततर्क, तर्कयाञ्चकर, तर्कयाञ्चकार, तर्कयामास, तर्कयाम्बभूव ततर्किव, तर्कयाञ्चकृव, तर्कयामासिव, तर्कयाम्बभूविव ततर्किम, तर्कयाञ्चकृम, तर्कयामासिम, तर्कयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयिता, तर्किता तर्कयितारौ, तर्कितारौ तर्कयितारः, तर्कितारः
मध्यमपुरुषः तर्कयितासि, तर्कितासि तर्कयितास्थः, तर्कितास्थः तर्कयितास्थ, तर्कितास्थ
उत्तमपुरुषः तर्कयितास्मि, तर्कितास्मि तर्कयितास्वः, तर्कितास्वः तर्कयितास्मः, तर्कितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयिष्यति, तर्किष्यति तर्कयिष्यतः, तर्किष्यतः तर्कयिष्यन्ति, तर्किष्यन्ति
मध्यमपुरुषः तर्कयिष्यसि, तर्किष्यसि तर्कयिष्यथः, तर्किष्यथः तर्कयिष्यथ, तर्किष्यथ
उत्तमपुरुषः तर्कयिष्यामि, तर्किष्यामि तर्कयिष्यावः, तर्किष्यावः तर्कयिष्यामः, तर्किष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कतात्, तर्कताद्, तर्कतु, तर्कयतात्, तर्कयताद्, तर्कयतु तर्कताम्, तर्कयताम् तर्कन्तु, तर्कयन्तु
मध्यमपुरुषः तर्क, तर्कतात्, तर्कताद्, तर्कय, तर्कयतात्, तर्कयताद् तर्कतम्, तर्कयतम् तर्कत, तर्कयत
उत्तमपुरुषः तर्कयाणि, तर्काणि तर्कयाव, तर्काव तर्कयाम, तर्काम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्कत्, अतर्कद्, अतर्कयत्, अतर्कयद् अतर्कताम्, अतर्कयताम् अतर्कन्, अतर्कयन्
मध्यमपुरुषः अतर्कः, अतर्कयः अतर्कतम्, अतर्कयतम् अतर्कत, अतर्कयत
उत्तमपुरुषः अतर्कम्, अतर्कयम् अतर्कयाव, अतर्काव अतर्कयाम, अतर्काम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयेत्, तर्कयेद्, तर्केत्, तर्केद् तर्कयेताम्, तर्केताम् तर्कयेयुः, तर्केयुः
मध्यमपुरुषः तर्कयेः, तर्केः तर्कयेतम्, तर्केतम् तर्कयेत, तर्केत
उत्तमपुरुषः तर्कयेयम्, तर्केयम् तर्कयेव, तर्केव तर्कयेम, तर्केम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्क्यात्, तर्क्याद् तर्क्यास्ताम् तर्क्यासुः
मध्यमपुरुषः तर्क्याः तर्क्यास्तम् तर्क्यास्त
उत्तमपुरुषः तर्क्यासम् तर्क्यास्व तर्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अततर्कत्, अततर्कद्, अतर्कीत्, अतर्कीद् अततर्कताम्, अतर्किष्टाम् अततर्कन्, अतर्किषुः
मध्यमपुरुषः अततर्कः, अतर्कीः अततर्कतम्, अतर्किष्टम् अततर्कत, अतर्किष्ट
उत्तमपुरुषः अततर्कम्, अतर्किषम् अततर्काव, अतर्किष्व अततर्काम, अतर्किष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्कयिष्यत्, अतर्कयिष्यद्, अतर्किष्यत्, अतर्किष्यद् अतर्कयिष्यताम्, अतर्किष्यताम् अतर्कयिष्यन्, अतर्किष्यन्
मध्यमपुरुषः अतर्कयिष्यः, अतर्किष्यः अतर्कयिष्यतम्, अतर्किष्यतम् अतर्कयिष्यत, अतर्किष्यत
उत्तमपुरुषः अतर्कयिष्यम्, अतर्किष्यम् अतर्कयिष्याव, अतर्किष्याव अतर्कयिष्याम, अतर्किष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयते तर्कयेते तर्कयन्ते
मध्यमपुरुषः तर्कयसे तर्कयेथे तर्कयध्वे
उत्तमपुरुषः तर्कये तर्कयावहे तर्कयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयाञ्चक्रे, तर्कयामास, तर्कयाम्बभूव तर्कयाञ्चक्राते, तर्कयामासतुः, तर्कयाम्बभूवतुः तर्कयाञ्चक्रिरे, तर्कयामासुः, तर्कयाम्बभूवुः
मध्यमपुरुषः तर्कयाञ्चकृषे, तर्कयामासिथ, तर्कयाम्बभूविथ तर्कयाञ्चक्राथे, तर्कयामासथुः, तर्कयाम्बभूवथुः तर्कयाञ्चकृढ्वे, तर्कयामास, तर्कयाम्बभूव
उत्तमपुरुषः तर्कयाञ्चक्रे, तर्कयामास, तर्कयाम्बभूव तर्कयाञ्चकृवहे, तर्कयामासिव, तर्कयाम्बभूविव तर्कयाञ्चकृमहे, तर्कयामासिम, तर्कयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयिता तर्कयितारौ तर्कयितारः
मध्यमपुरुषः तर्कयितासे तर्कयितासाथे तर्कयिताध्वे
उत्तमपुरुषः तर्कयिताहे तर्कयितास्वहे तर्कयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयिष्यते तर्कयिष्येते तर्कयिष्यन्ते
मध्यमपुरुषः तर्कयिष्यसे तर्कयिष्येथे तर्कयिष्यध्वे
उत्तमपुरुषः तर्कयिष्ये तर्कयिष्यावहे तर्कयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयताम् तर्कयेताम् तर्कयन्ताम्
मध्यमपुरुषः तर्कयस्व तर्कयेथाम् तर्कयध्वम्
उत्तमपुरुषः तर्कयै तर्कयावहै तर्कयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्कयत अतर्कयेताम् अतर्कयन्त
मध्यमपुरुषः अतर्कयथाः अतर्कयेथाम् अतर्कयध्वम्
उत्तमपुरुषः अतर्कये अतर्कयावहि अतर्कयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयेत तर्कयेयाताम् तर्कयेरन्
मध्यमपुरुषः तर्कयेथाः तर्कयेयाथाम् तर्कयेध्वम्
उत्तमपुरुषः तर्कयेय तर्कयेवहि तर्कयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्कयिषीष्ट तर्कयिषीयास्ताम् तर्कयिषीरन्
मध्यमपुरुषः तर्कयिषीष्ठाः तर्कयिषीयास्थाम् तर्कयिषीढ्वम्, तर्कयिषीध्वम्
उत्तमपुरुषः तर्कयिषीय तर्कयिषीवहि तर्कयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अततर्कत अततर्केताम् अततर्कन्त
मध्यमपुरुषः अततर्कथाः अततर्केथाम् अततर्कध्वम्
उत्तमपुरुषः अततर्के अततर्कावहि अततर्कामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्कयिष्यत अतर्कयिष्येताम् अतर्कयिष्यन्त
मध्यमपुरुषः अतर्कयिष्यथाः अतर्कयिष्येथाम् अतर्कयिष्यध्वम्
उत्तमपुरुषः अतर्कयिष्ये अतर्कयिष्यावहि अतर्कयिष्यामहि