#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - घण्ट् (Samskrit Dhaturoop - ghaNT)

घण्ट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टति, घण्टयति घण्टतः, घण्टयतः घण्टन्ति, घण्टयन्ति
मध्यमपुरुषः घण्टयसि, घण्टसि घण्टथः, घण्टयथः घण्टथ, घण्टयथ
उत्तमपुरुषः घण्टयामि, घण्टामि घण्टयावः, घण्टावः घण्टयामः, घण्टामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयाञ्चकार, घण्टयामास, घण्टयाम्बभूव, जघण्ट घण्टयाञ्चक्रतुः, घण्टयामासतुः, घण्टयाम्बभूवतुः, जघण्टतुः घण्टयाञ्चक्रुः, घण्टयामासुः, घण्टयाम्बभूवुः, जघण्टुः
मध्यमपुरुषः घण्टयाञ्चकर्थ, घण्टयामासिथ, घण्टयाम्बभूविथ, जघण्टिथ घण्टयाञ्चक्रथुः, घण्टयामासथुः, घण्टयाम्बभूवथुः, जघण्टथुः घण्टयाञ्चक्र, घण्टयामास, घण्टयाम्बभूव, जघण्ट
उत्तमपुरुषः घण्टयाञ्चकर, घण्टयाञ्चकार, घण्टयामास, घण्टयाम्बभूव, जघण्ट घण्टयाञ्चकृव, घण्टयामासिव, घण्टयाम्बभूविव, जघण्टिव घण्टयाञ्चकृम, घण्टयामासिम, घण्टयाम्बभूविम, जघण्टिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयिता, घण्टिता घण्टयितारौ, घण्टितारौ घण्टयितारः, घण्टितारः
मध्यमपुरुषः घण्टयितासि, घण्टितासि घण्टयितास्थः, घण्टितास्थः घण्टयितास्थ, घण्टितास्थ
उत्तमपुरुषः घण्टयितास्मि, घण्टितास्मि घण्टयितास्वः, घण्टितास्वः घण्टयितास्मः, घण्टितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयिष्यति, घण्टिष्यति घण्टयिष्यतः, घण्टिष्यतः घण्टयिष्यन्ति, घण्टिष्यन्ति
मध्यमपुरुषः घण्टयिष्यसि, घण्टिष्यसि घण्टयिष्यथः, घण्टिष्यथः घण्टयिष्यथ, घण्टिष्यथ
उत्तमपुरुषः घण्टयिष्यामि, घण्टिष्यामि घण्टयिष्यावः, घण्टिष्यावः घण्टयिष्यामः, घण्टिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टतात्, घण्टताद्, घण्टतु, घण्टयतात्, घण्टयताद्, घण्टयतु घण्टताम्, घण्टयताम् घण्टन्तु, घण्टयन्तु
मध्यमपुरुषः घण्ट, घण्टतात्, घण्टताद्, घण्टय, घण्टयतात्, घण्टयताद् घण्टतम्, घण्टयतम् घण्टत, घण्टयत
उत्तमपुरुषः घण्टयानि, घण्टानि घण्टयाव, घण्टाव घण्टयाम, घण्टाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघण्टत्, अघण्टद्, अघण्टयत्, अघण्टयद् अघण्टताम्, अघण्टयताम् अघण्टन्, अघण्टयन्
मध्यमपुरुषः अघण्टः, अघण्टयः अघण्टतम्, अघण्टयतम् अघण्टत, अघण्टयत
उत्तमपुरुषः अघण्टम्, अघण्टयम् अघण्टयाव, अघण्टाव अघण्टयाम, अघण्टाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयेत्, घण्टयेद्, घण्टेत्, घण्टेद् घण्टयेताम्, घण्टेताम् घण्टयेयुः, घण्टेयुः
मध्यमपुरुषः घण्टयेः, घण्टेः घण्टयेतम्, घण्टेतम् घण्टयेत, घण्टेत
उत्तमपुरुषः घण्टयेयम्, घण्टेयम् घण्टयेव, घण्टेव घण्टयेम, घण्टेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्ट्यात्, घण्ट्याद् घण्ट्यास्ताम् घण्ट्यासुः
मध्यमपुरुषः घण्ट्याः घण्ट्यास्तम् घण्ट्यास्त
उत्तमपुरुषः घण्ट्यासम् घण्ट्यास्व घण्ट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघण्टीत्, अघण्टीद्, अजघण्टत्, अजघण्टद् अघण्टिष्टाम्, अजघण्टताम् अघण्टिषुः, अजघण्टन्
मध्यमपुरुषः अघण्टीः, अजघण्टः अघण्टिष्टम्, अजघण्टतम् अघण्टिष्ट, अजघण्टत
उत्तमपुरुषः अघण्टिषम्, अजघण्टम् अघण्टिष्व, अजघण्टाव अघण्टिष्म, अजघण्टाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघण्टयिष्यत्, अघण्टयिष्यद्, अघण्टिष्यत्, अघण्टिष्यद् अघण्टयिष्यताम्, अघण्टिष्यताम् अघण्टयिष्यन्, अघण्टिष्यन्
मध्यमपुरुषः अघण्टयिष्यः, अघण्टिष्यः अघण्टयिष्यतम्, अघण्टिष्यतम् अघण्टयिष्यत, अघण्टिष्यत
उत्तमपुरुषः अघण्टयिष्यम्, अघण्टिष्यम् अघण्टयिष्याव, अघण्टिष्याव अघण्टयिष्याम, अघण्टिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयते घण्टयेते घण्टयन्ते
मध्यमपुरुषः घण्टयसे घण्टयेथे घण्टयध्वे
उत्तमपुरुषः घण्टये घण्टयावहे घण्टयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयाञ्चक्रे, घण्टयामास, घण्टयाम्बभूव घण्टयाञ्चक्राते, घण्टयामासतुः, घण्टयाम्बभूवतुः घण्टयाञ्चक्रिरे, घण्टयामासुः, घण्टयाम्बभूवुः
मध्यमपुरुषः घण्टयाञ्चकृषे, घण्टयामासिथ, घण्टयाम्बभूविथ घण्टयाञ्चक्राथे, घण्टयामासथुः, घण्टयाम्बभूवथुः घण्टयाञ्चकृढ्वे, घण्टयामास, घण्टयाम्बभूव
उत्तमपुरुषः घण्टयाञ्चक्रे, घण्टयामास, घण्टयाम्बभूव घण्टयाञ्चकृवहे, घण्टयामासिव, घण्टयाम्बभूविव घण्टयाञ्चकृमहे, घण्टयामासिम, घण्टयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयिता घण्टयितारौ घण्टयितारः
मध्यमपुरुषः घण्टयितासे घण्टयितासाथे घण्टयिताध्वे
उत्तमपुरुषः घण्टयिताहे घण्टयितास्वहे घण्टयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयिष्यते घण्टयिष्येते घण्टयिष्यन्ते
मध्यमपुरुषः घण्टयिष्यसे घण्टयिष्येथे घण्टयिष्यध्वे
उत्तमपुरुषः घण्टयिष्ये घण्टयिष्यावहे घण्टयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयताम् घण्टयेताम् घण्टयन्ताम्
मध्यमपुरुषः घण्टयस्व घण्टयेथाम् घण्टयध्वम्
उत्तमपुरुषः घण्टयै घण्टयावहै घण्टयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघण्टयत अघण्टयेताम् अघण्टयन्त
मध्यमपुरुषः अघण्टयथाः अघण्टयेथाम् अघण्टयध्वम्
उत्तमपुरुषः अघण्टये अघण्टयावहि अघण्टयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयेत घण्टयेयाताम् घण्टयेरन्
मध्यमपुरुषः घण्टयेथाः घण्टयेयाथाम् घण्टयेध्वम्
उत्तमपुरुषः घण्टयेय घण्टयेवहि घण्टयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घण्टयिषीष्ट घण्टयिषीयास्ताम् घण्टयिषीरन्
मध्यमपुरुषः घण्टयिषीष्ठाः घण्टयिषीयास्थाम् घण्टयिषीढ्वम्, घण्टयिषीध्वम्
उत्तमपुरुषः घण्टयिषीय घण्टयिषीवहि घण्टयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजघण्टत अजघण्टेताम् अजघण्टन्त
मध्यमपुरुषः अजघण्टथाः अजघण्टेथाम् अजघण्टध्वम्
उत्तमपुरुषः अजघण्टे अजघण्टावहि अजघण्टामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघण्टयिष्यत अघण्टयिष्येताम् अघण्टयिष्यन्त
मध्यमपुरुषः अघण्टयिष्यथाः अघण्टयिष्येथाम् अघण्टयिष्यध्वम्
उत्तमपुरुषः अघण्टयिष्ये अघण्टयिष्यावहि अघण्टयिष्यामहि