#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - भृंश् (Samskrit Dhaturoop - bhRRiMsh)

भृंश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशति, भृंशयति भृंशतः, भृंशयतः भृंशन्ति, भृंशयन्ति
मध्यमपुरुषः भृंशयसि, भृंशसि भृंशथः, भृंशयथः भृंशथ, भृंशयथ
उत्तमपुरुषः भृंशयामि, भृंशामि भृंशयावः, भृंशावः भृंशयामः, भृंशामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभृंश, भृंशयाञ्चकार, भृंशयामास, भृंशयाम्बभूव बभृंशतुः, भृंशयाञ्चक्रतुः, भृंशयामासतुः, भृंशयाम्बभूवतुः बभृंशुः, भृंशयाञ्चक्रुः, भृंशयामासुः, भृंशयाम्बभूवुः
मध्यमपुरुषः बभृंशिथ, भृंशयाञ्चकर्थ, भृंशयामासिथ, भृंशयाम्बभूविथ बभृंशथुः, भृंशयाञ्चक्रथुः, भृंशयामासथुः, भृंशयाम्बभूवथुः बभृंश, भृंशयाञ्चक्र, भृंशयामास, भृंशयाम्बभूव
उत्तमपुरुषः बभृंश, भृंशयाञ्चकर, भृंशयाञ्चकार, भृंशयामास, भृंशयाम्बभूव बभृंशिव, भृंशयाञ्चकृव, भृंशयामासिव, भृंशयाम्बभूविव बभृंशिम, भृंशयाञ्चकृम, भृंशयामासिम, भृंशयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयिता, भृंशिता भृंशयितारौ, भृंशितारौ भृंशयितारः, भृंशितारः
मध्यमपुरुषः भृंशयितासि, भृंशितासि भृंशयितास्थः, भृंशितास्थः भृंशयितास्थ, भृंशितास्थ
उत्तमपुरुषः भृंशयितास्मि, भृंशितास्मि भृंशयितास्वः, भृंशितास्वः भृंशयितास्मः, भृंशितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयिष्यति, भृंशिष्यति भृंशयिष्यतः, भृंशिष्यतः भृंशयिष्यन्ति, भृंशिष्यन्ति
मध्यमपुरुषः भृंशयिष्यसि, भृंशिष्यसि भृंशयिष्यथः, भृंशिष्यथः भृंशयिष्यथ, भृंशिष्यथ
उत्तमपुरुषः भृंशयिष्यामि, भृंशिष्यामि भृंशयिष्यावः, भृंशिष्यावः भृंशयिष्यामः, भृंशिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशतात्, भृंशताद्, भृंशतु, भृंशयतात्, भृंशयताद्, भृंशयतु भृंशताम्, भृंशयताम् भृंशन्तु, भृंशयन्तु
मध्यमपुरुषः भृंश, भृंशतात्, भृंशताद्, भृंशय, भृंशयतात्, भृंशयताद् भृंशतम्, भृंशयतम् भृंशत, भृंशयत
उत्तमपुरुषः भृंशयानि, भृंशानि भृंशयाव, भृंशाव भृंशयाम, भृंशाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृंशत्, अभृंशद्, अभृंशयत्, अभृंशयद् अभृंशताम्, अभृंशयताम् अभृंशन्, अभृंशयन्
मध्यमपुरुषः अभृंशः, अभृंशयः अभृंशतम्, अभृंशयतम् अभृंशत, अभृंशयत
उत्तमपुरुषः अभृंशम्, अभृंशयम् अभृंशयाव, अभृंशाव अभृंशयाम, अभृंशाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयेत्, भृंशयेद्, भृंशेत्, भृंशेद् भृंशयेताम्, भृंशेताम् भृंशयेयुः, भृंशेयुः
मध्यमपुरुषः भृंशयेः, भृंशेः भृंशयेतम्, भृंशेतम् भृंशयेत, भृंशेत
उत्तमपुरुषः भृंशयेयम्, भृंशेयम् भृंशयेव, भृंशेव भृंशयेम, भृंशेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंश्यात्, भृंश्याद् भृंश्यास्ताम् भृंश्यासुः
मध्यमपुरुषः भृंश्याः भृंश्यास्तम् भृंश्यास्त
उत्तमपुरुषः भृंश्यासम् भृंश्यास्व भृंश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभृंशत्, अबभृंशद्, अभृंशीत्, अभृंशीद् अबभृंशताम्, अभृंशिष्टाम् अबभृंशन्, अभृंशिषुः
मध्यमपुरुषः अबभृंशः, अभृंशीः अबभृंशतम्, अभृंशिष्टम् अबभृंशत, अभृंशिष्ट
उत्तमपुरुषः अबभृंशम्, अभृंशिषम् अबभृंशाव, अभृंशिष्व अबभृंशाम, अभृंशिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृंशयिष्यत्, अभृंशयिष्यद्, अभृंशिष्यत्, अभृंशिष्यद् अभृंशयिष्यताम्, अभृंशिष्यताम् अभृंशयिष्यन्, अभृंशिष्यन्
मध्यमपुरुषः अभृंशयिष्यः, अभृंशिष्यः अभृंशयिष्यतम्, अभृंशिष्यतम् अभृंशयिष्यत, अभृंशिष्यत
उत्तमपुरुषः अभृंशयिष्यम्, अभृंशिष्यम् अभृंशयिष्याव, अभृंशिष्याव अभृंशयिष्याम, अभृंशिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयते भृंशयेते भृंशयन्ते
मध्यमपुरुषः भृंशयसे भृंशयेथे भृंशयध्वे
उत्तमपुरुषः भृंशये भृंशयावहे भृंशयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयाञ्चक्रे, भृंशयामास, भृंशयाम्बभूव भृंशयाञ्चक्राते, भृंशयामासतुः, भृंशयाम्बभूवतुः भृंशयाञ्चक्रिरे, भृंशयामासुः, भृंशयाम्बभूवुः
मध्यमपुरुषः भृंशयाञ्चकृषे, भृंशयामासिथ, भृंशयाम्बभूविथ भृंशयाञ्चक्राथे, भृंशयामासथुः, भृंशयाम्बभूवथुः भृंशयाञ्चकृढ्वे, भृंशयामास, भृंशयाम्बभूव
उत्तमपुरुषः भृंशयाञ्चक्रे, भृंशयामास, भृंशयाम्बभूव भृंशयाञ्चकृवहे, भृंशयामासिव, भृंशयाम्बभूविव भृंशयाञ्चकृमहे, भृंशयामासिम, भृंशयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयिता भृंशयितारौ भृंशयितारः
मध्यमपुरुषः भृंशयितासे भृंशयितासाथे भृंशयिताध्वे
उत्तमपुरुषः भृंशयिताहे भृंशयितास्वहे भृंशयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयिष्यते भृंशयिष्येते भृंशयिष्यन्ते
मध्यमपुरुषः भृंशयिष्यसे भृंशयिष्येथे भृंशयिष्यध्वे
उत्तमपुरुषः भृंशयिष्ये भृंशयिष्यावहे भृंशयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयताम् भृंशयेताम् भृंशयन्ताम्
मध्यमपुरुषः भृंशयस्व भृंशयेथाम् भृंशयध्वम्
उत्तमपुरुषः भृंशयै भृंशयावहै भृंशयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृंशयत अभृंशयेताम् अभृंशयन्त
मध्यमपुरुषः अभृंशयथाः अभृंशयेथाम् अभृंशयध्वम्
उत्तमपुरुषः अभृंशये अभृंशयावहि अभृंशयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयेत भृंशयेयाताम् भृंशयेरन्
मध्यमपुरुषः भृंशयेथाः भृंशयेयाथाम् भृंशयेध्वम्
उत्तमपुरुषः भृंशयेय भृंशयेवहि भृंशयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृंशयिषीष्ट भृंशयिषीयास्ताम् भृंशयिषीरन्
मध्यमपुरुषः भृंशयिषीष्ठाः भृंशयिषीयास्थाम् भृंशयिषीढ्वम्, भृंशयिषीध्वम्
उत्तमपुरुषः भृंशयिषीय भृंशयिषीवहि भृंशयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभृंशत अबभृंशेताम् अबभृंशन्त
मध्यमपुरुषः अबभृंशथाः अबभृंशेथाम् अबभृंशध्वम्
उत्तमपुरुषः अबभृंशे अबभृंशावहि अबभृंशामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृंशयिष्यत अभृंशयिष्येताम् अभृंशयिष्यन्त
मध्यमपुरुषः अभृंशयिष्यथाः अभृंशयिष्येथाम् अभृंशयिष्यध्वम्
उत्तमपुरुषः अभृंशयिष्ये अभृंशयिष्यावहि अभृंशयिष्यामहि