संस्कृत धातुरूप - सृप् (Samskrit Dhaturoop - sRRip)

सृप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्पति सर्पतः सर्पन्ति
मध्यमपुरुषः सर्पसि सर्पथः सर्पथ
उत्तमपुरुषः सर्पामि सर्पावः सर्पामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससर्प ससृपतुः ससृपुः
मध्यमपुरुषः ससर्पिथ ससृपथुः ससृप
उत्तमपुरुषः ससर्प ससृपिव ससृपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्प्ता, स्रप्ता सर्प्तारौ, स्रप्तारौ सर्प्तारः, स्रप्तारः
मध्यमपुरुषः सर्प्तासि, स्रप्तासि सर्प्तास्थः, स्रप्तास्थः सर्प्तास्थ, स्रप्तास्थ
उत्तमपुरुषः सर्प्तास्मि, स्रप्तास्मि सर्प्तास्वः, स्रप्तास्वः सर्प्तास्मः, स्रप्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्प्स्यति, स्रप्स्यति सर्प्स्यतः, स्रप्स्यतः सर्प्स्यन्ति, स्रप्स्यन्ति
मध्यमपुरुषः सर्प्स्यसि, स्रप्स्यसि सर्प्स्यथः, स्रप्स्यथः सर्प्स्यथ, स्रप्स्यथ
उत्तमपुरुषः सर्प्स्यामि, स्रप्स्यामि सर्प्स्यावः, स्रप्स्यावः सर्प्स्यामः, स्रप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्पतात्, सर्पताद्, सर्पतु सर्पताम् सर्पन्तु
मध्यमपुरुषः सर्प, सर्पतात्, सर्पताद् सर्पतम् सर्पत
उत्तमपुरुषः सर्पाणि सर्पाव सर्पाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असर्पत्, असर्पद् असर्पताम् असर्पन्
मध्यमपुरुषः असर्पः असर्पतम् असर्पत
उत्तमपुरुषः असर्पम् असर्पाव असर्पाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्पेत्, सर्पेद् सर्पेताम् सर्पेयुः
मध्यमपुरुषः सर्पेः सर्पेतम् सर्पेत
उत्तमपुरुषः सर्पेयम् सर्पेव सर्पेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सृप्यात्, सृप्याद् सृप्यास्ताम् सृप्यासुः
मध्यमपुरुषः सृप्याः सृप्यास्तम् सृप्यास्त
उत्तमपुरुषः सृप्यासम् सृप्यास्व सृप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असृपत्, असृपद् असृपताम् असृपन्
मध्यमपुरुषः असृपः असृपतम् असृपत
उत्तमपुरुषः असृपम् असृपाव असृपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असर्प्स्यत्, असर्प्स्यद्, अस्रप्स्यत्, अस्रप्स्यद् असर्प्स्यताम्, अस्रप्स्यताम् असर्प्स्यन्, अस्रप्स्यन्
मध्यमपुरुषः असर्प्स्यः, अस्रप्स्यः असर्प्स्यतम्, अस्रप्स्यतम् असर्प्स्यत, अस्रप्स्यत
उत्तमपुरुषः असर्प्स्यम्, अस्रप्स्यम् असर्प्स्याव, अस्रप्स्याव असर्प्स्याम, अस्रप्स्याम