#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - तन्त्र् (Samskrit Dhaturoop - tantr)

तन्त्र्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रति तन्त्रतः तन्त्रन्ति
मध्यमपुरुषः तन्त्रसि तन्त्रथः तन्त्रथ
उत्तमपुरुषः तन्त्रामि तन्त्रावः तन्त्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततन्त्र ततन्त्रतुः ततन्त्रुः
मध्यमपुरुषः ततन्त्रिथ ततन्त्रथुः ततन्त्र
उत्तमपुरुषः ततन्त्र ततन्त्रिव ततन्त्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रिता तन्त्रितारौ तन्त्रितारः
मध्यमपुरुषः तन्त्रितासि तन्त्रितास्थः तन्त्रितास्थ
उत्तमपुरुषः तन्त्रितास्मि तन्त्रितास्वः तन्त्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रिष्यति तन्त्रिष्यतः तन्त्रिष्यन्ति
मध्यमपुरुषः तन्त्रिष्यसि तन्त्रिष्यथः तन्त्रिष्यथ
उत्तमपुरुषः तन्त्रिष्यामि तन्त्रिष्यावः तन्त्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रतात्, तन्त्रताद्, तन्त्रतु तन्त्रताम् तन्त्रन्तु
मध्यमपुरुषः तन्त्र, तन्त्रतात्, तन्त्रताद् तन्त्रतम् तन्त्रत
उत्तमपुरुषः तन्त्राणि तन्त्राव तन्त्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतन्त्रत्, अतन्त्रद् अतन्त्रताम् अतन्त्रन्
मध्यमपुरुषः अतन्त्रः अतन्त्रतम् अतन्त्रत
उत्तमपुरुषः अतन्त्रम् अतन्त्राव अतन्त्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रेत्, तन्त्रेद् तन्त्रेताम् तन्त्रेयुः
मध्यमपुरुषः तन्त्रेः तन्त्रेतम् तन्त्रेत
उत्तमपुरुषः तन्त्रेयम् तन्त्रेव तन्त्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्र्यात्, तन्त्र्याद् तन्त्र्यास्ताम् तन्त्र्यासुः
मध्यमपुरुषः तन्त्र्याः तन्त्र्यास्तम् तन्त्र्यास्त
उत्तमपुरुषः तन्त्र्यासम् तन्त्र्यास्व तन्त्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतन्त्रीत्, अतन्त्रीद् अतन्त्रिष्टाम् अतन्त्रिषुः
मध्यमपुरुषः अतन्त्रीः अतन्त्रिष्टम् अतन्त्रिष्ट
उत्तमपुरुषः अतन्त्रिषम् अतन्त्रिष्व अतन्त्रिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतन्त्रिष्यत्, अतन्त्रिष्यद् अतन्त्रिष्यताम् अतन्त्रिष्यन्
मध्यमपुरुषः अतन्त्रिष्यः अतन्त्रिष्यतम् अतन्त्रिष्यत
उत्तमपुरुषः अतन्त्रिष्यम् अतन्त्रिष्याव अतन्त्रिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रयते तन्त्रयेते तन्त्रयन्ते
मध्यमपुरुषः तन्त्रयसे तन्त्रयेथे तन्त्रयध्वे
उत्तमपुरुषः तन्त्रये तन्त्रयावहे तन्त्रयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रयाञ्चक्रे, तन्त्रयामास, तन्त्रयाम्बभूव तन्त्रयाञ्चक्राते, तन्त्रयामासतुः, तन्त्रयाम्बभूवतुः तन्त्रयाञ्चक्रिरे, तन्त्रयामासुः, तन्त्रयाम्बभूवुः
मध्यमपुरुषः तन्त्रयाञ्चकृषे, तन्त्रयामासिथ, तन्त्रयाम्बभूविथ तन्त्रयाञ्चक्राथे, तन्त्रयामासथुः, तन्त्रयाम्बभूवथुः तन्त्रयाञ्चकृढ्वे, तन्त्रयामास, तन्त्रयाम्बभूव
उत्तमपुरुषः तन्त्रयाञ्चक्रे, तन्त्रयामास, तन्त्रयाम्बभूव तन्त्रयाञ्चकृवहे, तन्त्रयामासिव, तन्त्रयाम्बभूविव तन्त्रयाञ्चकृमहे, तन्त्रयामासिम, तन्त्रयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रयिता तन्त्रयितारौ तन्त्रयितारः
मध्यमपुरुषः तन्त्रयितासे तन्त्रयितासाथे तन्त्रयिताध्वे
उत्तमपुरुषः तन्त्रयिताहे तन्त्रयितास्वहे तन्त्रयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रयिष्यते तन्त्रयिष्येते तन्त्रयिष्यन्ते
मध्यमपुरुषः तन्त्रयिष्यसे तन्त्रयिष्येथे तन्त्रयिष्यध्वे
उत्तमपुरुषः तन्त्रयिष्ये तन्त्रयिष्यावहे तन्त्रयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रयताम् तन्त्रयेताम् तन्त्रयन्ताम्
मध्यमपुरुषः तन्त्रयस्व तन्त्रयेथाम् तन्त्रयध्वम्
उत्तमपुरुषः तन्त्रयै तन्त्रयावहै तन्त्रयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतन्त्रयत अतन्त्रयेताम् अतन्त्रयन्त
मध्यमपुरुषः अतन्त्रयथाः अतन्त्रयेथाम् अतन्त्रयध्वम्
उत्तमपुरुषः अतन्त्रये अतन्त्रयावहि अतन्त्रयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रयेत तन्त्रयेयाताम् तन्त्रयेरन्
मध्यमपुरुषः तन्त्रयेथाः तन्त्रयेयाथाम् तन्त्रयेध्वम्
उत्तमपुरुषः तन्त्रयेय तन्त्रयेवहि तन्त्रयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्त्रयिषीष्ट तन्त्रयिषीयास्ताम् तन्त्रयिषीरन्
मध्यमपुरुषः तन्त्रयिषीष्ठाः तन्त्रयिषीयास्थाम् तन्त्रयिषीढ्वम्, तन्त्रयिषीध्वम्
उत्तमपुरुषः तन्त्रयिषीय तन्त्रयिषीवहि तन्त्रयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अततन्त्रत अततन्त्रेताम् अततन्त्रन्त
मध्यमपुरुषः अततन्त्रथाः अततन्त्रेथाम् अततन्त्रध्वम्
उत्तमपुरुषः अततन्त्रे अततन्त्रावहि अततन्त्रामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतन्त्रयिष्यत अतन्त्रयिष्येताम् अतन्त्रयिष्यन्त
मध्यमपुरुषः अतन्त्रयिष्यथाः अतन्त्रयिष्येथाम् अतन्त्रयिष्यध्वम्
उत्तमपुरुषः अतन्त्रयिष्ये अतन्त्रयिष्यावहि अतन्त्रयिष्यामहि