#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - डप् (Samskrit Dhaturoop - Dap)

डप्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डापयते डापयेते डापयन्ते
मध्यमपुरुषः डापयसे डापयेथे डापयध्वे
उत्तमपुरुषः डापये डापयावहे डापयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डापयाञ्चक्रे, डापयामास, डापयाम्बभूव डापयाञ्चक्राते, डापयामासतुः, डापयाम्बभूवतुः डापयाञ्चक्रिरे, डापयामासुः, डापयाम्बभूवुः
मध्यमपुरुषः डापयाञ्चकृषे, डापयामासिथ, डापयाम्बभूविथ डापयाञ्चक्राथे, डापयामासथुः, डापयाम्बभूवथुः डापयाञ्चकृढ्वे, डापयामास, डापयाम्बभूव
उत्तमपुरुषः डापयाञ्चक्रे, डापयामास, डापयाम्बभूव डापयाञ्चकृवहे, डापयामासिव, डापयाम्बभूविव डापयाञ्चकृमहे, डापयामासिम, डापयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डापयिता डापयितारौ डापयितारः
मध्यमपुरुषः डापयितासे डापयितासाथे डापयिताध्वे
उत्तमपुरुषः डापयिताहे डापयितास्वहे डापयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डापयिष्यते डापयिष्येते डापयिष्यन्ते
मध्यमपुरुषः डापयिष्यसे डापयिष्येथे डापयिष्यध्वे
उत्तमपुरुषः डापयिष्ये डापयिष्यावहे डापयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डापयताम् डापयेताम् डापयन्ताम्
मध्यमपुरुषः डापयस्व डापयेथाम् डापयध्वम्
उत्तमपुरुषः डापयै डापयावहै डापयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडापयत अडापयेताम् अडापयन्त
मध्यमपुरुषः अडापयथाः अडापयेथाम् अडापयध्वम्
उत्तमपुरुषः अडापये अडापयावहि अडापयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डापयेत डापयेयाताम् डापयेरन्
मध्यमपुरुषः डापयेथाः डापयेयाथाम् डापयेध्वम्
उत्तमपुरुषः डापयेय डापयेवहि डापयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डापयिषीष्ट डापयिषीयास्ताम् डापयिषीरन्
मध्यमपुरुषः डापयिषीष्ठाः डापयिषीयास्थाम् डापयिषीढ्वम्, डापयिषीध्वम्
उत्तमपुरुषः डापयिषीय डापयिषीवहि डापयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडीडपत अडीडपेताम् अडीडपन्त
मध्यमपुरुषः अडीडपथाः अडीडपेथाम् अडीडपध्वम्
उत्तमपुरुषः अडीडपे अडीडपावहि अडीडपामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडापयिष्यत अडापयिष्येताम् अडापयिष्यन्त
मध्यमपुरुषः अडापयिष्यथाः अडापयिष्येथाम् अडापयिष्यध्वम्
उत्तमपुरुषः अडापयिष्ये अडापयिष्यावहि अडापयिष्यामहि