#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - मन्त्र् (Samskrit Dhaturoop - mantr)

मन्त्र्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रति मन्त्रतः मन्त्रन्ति
मध्यमपुरुषः मन्त्रसि मन्त्रथः मन्त्रथ
उत्तमपुरुषः मन्त्रामि मन्त्रावः मन्त्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममन्त्र ममन्त्रतुः ममन्त्रुः
मध्यमपुरुषः ममन्त्रिथ ममन्त्रथुः ममन्त्र
उत्तमपुरुषः ममन्त्र ममन्त्रिव ममन्त्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रिता मन्त्रितारौ मन्त्रितारः
मध्यमपुरुषः मन्त्रितासि मन्त्रितास्थः मन्त्रितास्थ
उत्तमपुरुषः मन्त्रितास्मि मन्त्रितास्वः मन्त्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रिष्यति मन्त्रिष्यतः मन्त्रिष्यन्ति
मध्यमपुरुषः मन्त्रिष्यसि मन्त्रिष्यथः मन्त्रिष्यथ
उत्तमपुरुषः मन्त्रिष्यामि मन्त्रिष्यावः मन्त्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रतात्, मन्त्रताद्, मन्त्रतु मन्त्रताम् मन्त्रन्तु
मध्यमपुरुषः मन्त्र, मन्त्रतात्, मन्त्रताद् मन्त्रतम् मन्त्रत
उत्तमपुरुषः मन्त्राणि मन्त्राव मन्त्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्त्रत्, अमन्त्रद् अमन्त्रताम् अमन्त्रन्
मध्यमपुरुषः अमन्त्रः अमन्त्रतम् अमन्त्रत
उत्तमपुरुषः अमन्त्रम् अमन्त्राव अमन्त्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रेत्, मन्त्रेद् मन्त्रेताम् मन्त्रेयुः
मध्यमपुरुषः मन्त्रेः मन्त्रेतम् मन्त्रेत
उत्तमपुरुषः मन्त्रेयम् मन्त्रेव मन्त्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्र्यात्, मन्त्र्याद् मन्त्र्यास्ताम् मन्त्र्यासुः
मध्यमपुरुषः मन्त्र्याः मन्त्र्यास्तम् मन्त्र्यास्त
उत्तमपुरुषः मन्त्र्यासम् मन्त्र्यास्व मन्त्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्त्रीत्, अमन्त्रीद् अमन्त्रिष्टाम् अमन्त्रिषुः
मध्यमपुरुषः अमन्त्रीः अमन्त्रिष्टम् अमन्त्रिष्ट
उत्तमपुरुषः अमन्त्रिषम् अमन्त्रिष्व अमन्त्रिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्त्रिष्यत्, अमन्त्रिष्यद् अमन्त्रिष्यताम् अमन्त्रिष्यन्
मध्यमपुरुषः अमन्त्रिष्यः अमन्त्रिष्यतम् अमन्त्रिष्यत
उत्तमपुरुषः अमन्त्रिष्यम् अमन्त्रिष्याव अमन्त्रिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रयते मन्त्रयेते मन्त्रयन्ते
मध्यमपुरुषः मन्त्रयसे मन्त्रयेथे मन्त्रयध्वे
उत्तमपुरुषः मन्त्रये मन्त्रयावहे मन्त्रयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रयाञ्चक्रे, मन्त्रयामास, मन्त्रयाम्बभूव मन्त्रयाञ्चक्राते, मन्त्रयामासतुः, मन्त्रयाम्बभूवतुः मन्त्रयाञ्चक्रिरे, मन्त्रयामासुः, मन्त्रयाम्बभूवुः
मध्यमपुरुषः मन्त्रयाञ्चकृषे, मन्त्रयामासिथ, मन्त्रयाम्बभूविथ मन्त्रयाञ्चक्राथे, मन्त्रयामासथुः, मन्त्रयाम्बभूवथुः मन्त्रयाञ्चकृढ्वे, मन्त्रयामास, मन्त्रयाम्बभूव
उत्तमपुरुषः मन्त्रयाञ्चक्रे, मन्त्रयामास, मन्त्रयाम्बभूव मन्त्रयाञ्चकृवहे, मन्त्रयामासिव, मन्त्रयाम्बभूविव मन्त्रयाञ्चकृमहे, मन्त्रयामासिम, मन्त्रयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रयिता मन्त्रयितारौ मन्त्रयितारः
मध्यमपुरुषः मन्त्रयितासे मन्त्रयितासाथे मन्त्रयिताध्वे
उत्तमपुरुषः मन्त्रयिताहे मन्त्रयितास्वहे मन्त्रयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रयिष्यते मन्त्रयिष्येते मन्त्रयिष्यन्ते
मध्यमपुरुषः मन्त्रयिष्यसे मन्त्रयिष्येथे मन्त्रयिष्यध्वे
उत्तमपुरुषः मन्त्रयिष्ये मन्त्रयिष्यावहे मन्त्रयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रयताम् मन्त्रयेताम् मन्त्रयन्ताम्
मध्यमपुरुषः मन्त्रयस्व मन्त्रयेथाम् मन्त्रयध्वम्
उत्तमपुरुषः मन्त्रयै मन्त्रयावहै मन्त्रयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्त्रयत अमन्त्रयेताम् अमन्त्रयन्त
मध्यमपुरुषः अमन्त्रयथाः अमन्त्रयेथाम् अमन्त्रयध्वम्
उत्तमपुरुषः अमन्त्रये अमन्त्रयावहि अमन्त्रयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रयेत मन्त्रयेयाताम् मन्त्रयेरन्
मध्यमपुरुषः मन्त्रयेथाः मन्त्रयेयाथाम् मन्त्रयेध्वम्
उत्तमपुरुषः मन्त्रयेय मन्त्रयेवहि मन्त्रयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्त्रयिषीष्ट मन्त्रयिषीयास्ताम् मन्त्रयिषीरन्
मध्यमपुरुषः मन्त्रयिषीष्ठाः मन्त्रयिषीयास्थाम् मन्त्रयिषीढ्वम्, मन्त्रयिषीध्वम्
उत्तमपुरुषः मन्त्रयिषीय मन्त्रयिषीवहि मन्त्रयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममन्त्रत अममन्त्रेताम् अममन्त्रन्त
मध्यमपुरुषः अममन्त्रथाः अममन्त्रेथाम् अममन्त्रध्वम्
उत्तमपुरुषः अममन्त्रे अममन्त्रावहि अममन्त्रामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्त्रयिष्यत अमन्त्रयिष्येताम् अमन्त्रयिष्यन्त
मध्यमपुरुषः अमन्त्रयिष्यथाः अमन्त्रयिष्येथाम् अमन्त्रयिष्यध्वम्
उत्तमपुरुषः अमन्त्रयिष्ये अमन्त्रयिष्यावहि अमन्त्रयिष्यामहि