संस्कृत धातुरूप - तण्ड् (Samskrit Dhaturoop - taND)

तण्ड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तण्डते तण्डेते तण्डन्ते
मध्यमपुरुषः तण्डसे तण्डेथे तण्डध्वे
उत्तमपुरुषः तण्डे तण्डावहे तण्डामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततण्डे ततण्डाते ततण्डिरे
मध्यमपुरुषः ततण्डिषे ततण्डाथे ततण्डिध्वे
उत्तमपुरुषः ततण्डे ततण्डिवहे ततण्डिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तण्डिता तण्डितारौ तण्डितारः
मध्यमपुरुषः तण्डितासे तण्डितासाथे तण्डिताध्वे
उत्तमपुरुषः तण्डिताहे तण्डितास्वहे तण्डितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तण्डिष्यते तण्डिष्येते तण्डिष्यन्ते
मध्यमपुरुषः तण्डिष्यसे तण्डिष्येथे तण्डिष्यध्वे
उत्तमपुरुषः तण्डिष्ये तण्डिष्यावहे तण्डिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तण्डताम् तण्डेताम् तण्डन्ताम्
मध्यमपुरुषः तण्डस्व तण्डेथाम् तण्डध्वम्
उत्तमपुरुषः तण्डै तण्डावहै तण्डामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतण्डत अतण्डेताम् अतण्डन्त
मध्यमपुरुषः अतण्डथाः अतण्डेथाम् अतण्डध्वम्
उत्तमपुरुषः अतण्डे अतण्डावहि अतण्डामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तण्डेत तण्डेयाताम् तण्डेरन्
मध्यमपुरुषः तण्डेथाः तण्डेयाथाम् तण्डेध्वम्
उत्तमपुरुषः तण्डेय तण्डेवहि तण्डेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तण्डिषीष्ट तण्डिषीयास्ताम् तण्डिषीरन्
मध्यमपुरुषः तण्डिषीष्ठाः तण्डिषीयास्थाम् तण्डिषीध्वम्
उत्तमपुरुषः तण्डिषीय तण्डिषीवहि तण्डिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतण्डिष्ट अतण्डिषाताम् अतण्डिषत
मध्यमपुरुषः अतण्डिष्ठाः अतण्डिषाथाम् अतण्डिध्वम्
उत्तमपुरुषः अतण्डिषि अतण्डिष्वहि अतण्डिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतण्डिष्यत अतण्डिष्येताम् अतण्डिष्यन्त
मध्यमपुरुषः अतण्डिष्यथाः अतण्डिष्येथाम् अतण्डिष्यध्वम्
उत्तमपुरुषः अतण्डिष्ये अतण्डिष्यावहि अतण्डिष्यामहि