संस्कृत धातुरूप - शण्ड् (Samskrit Dhaturoop - shaND)

शण्ड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शण्डते शण्डेते शण्डन्ते
मध्यमपुरुषः शण्डसे शण्डेथे शण्डध्वे
उत्तमपुरुषः शण्डे शण्डावहे शण्डामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशण्डे शशण्डाते शशण्डिरे
मध्यमपुरुषः शशण्डिषे शशण्डाथे शशण्डिध्वे
उत्तमपुरुषः शशण्डे शशण्डिवहे शशण्डिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शण्डिता शण्डितारौ शण्डितारः
मध्यमपुरुषः शण्डितासे शण्डितासाथे शण्डिताध्वे
उत्तमपुरुषः शण्डिताहे शण्डितास्वहे शण्डितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शण्डिष्यते शण्डिष्येते शण्डिष्यन्ते
मध्यमपुरुषः शण्डिष्यसे शण्डिष्येथे शण्डिष्यध्वे
उत्तमपुरुषः शण्डिष्ये शण्डिष्यावहे शण्डिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शण्डताम् शण्डेताम् शण्डन्ताम्
मध्यमपुरुषः शण्डस्व शण्डेथाम् शण्डध्वम्
उत्तमपुरुषः शण्डै शण्डावहै शण्डामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशण्डत अशण्डेताम् अशण्डन्त
मध्यमपुरुषः अशण्डथाः अशण्डेथाम् अशण्डध्वम्
उत्तमपुरुषः अशण्डे अशण्डावहि अशण्डामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शण्डेत शण्डेयाताम् शण्डेरन्
मध्यमपुरुषः शण्डेथाः शण्डेयाथाम् शण्डेध्वम्
उत्तमपुरुषः शण्डेय शण्डेवहि शण्डेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शण्डिषीष्ट शण्डिषीयास्ताम् शण्डिषीरन्
मध्यमपुरुषः शण्डिषीष्ठाः शण्डिषीयास्थाम् शण्डिषीध्वम्
उत्तमपुरुषः शण्डिषीय शण्डिषीवहि शण्डिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशण्डिष्ट अशण्डिषाताम् अशण्डिषत
मध्यमपुरुषः अशण्डिष्ठाः अशण्डिषाथाम् अशण्डिध्वम्
उत्तमपुरुषः अशण्डिषि अशण्डिष्वहि अशण्डिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशण्डिष्यत अशण्डिष्येताम् अशण्डिष्यन्त
मध्यमपुरुषः अशण्डिष्यथाः अशण्डिष्येथाम् अशण्डिष्यध्वम्
उत्तमपुरुषः अशण्डिष्ये अशण्डिष्यावहि अशण्डिष्यामहि