संस्कृत धातुरूप - पण्ड् (Samskrit Dhaturoop - paND)

पण्ड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पण्डते पण्डेते पण्डन्ते
मध्यमपुरुषः पण्डसे पण्डेथे पण्डध्वे
उत्तमपुरुषः पण्डे पण्डावहे पण्डामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपण्डे पपण्डाते पपण्डिरे
मध्यमपुरुषः पपण्डिषे पपण्डाथे पपण्डिध्वे
उत्तमपुरुषः पपण्डे पपण्डिवहे पपण्डिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पण्डिता पण्डितारौ पण्डितारः
मध्यमपुरुषः पण्डितासे पण्डितासाथे पण्डिताध्वे
उत्तमपुरुषः पण्डिताहे पण्डितास्वहे पण्डितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पण्डिष्यते पण्डिष्येते पण्डिष्यन्ते
मध्यमपुरुषः पण्डिष्यसे पण्डिष्येथे पण्डिष्यध्वे
उत्तमपुरुषः पण्डिष्ये पण्डिष्यावहे पण्डिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पण्डताम् पण्डेताम् पण्डन्ताम्
मध्यमपुरुषः पण्डस्व पण्डेथाम् पण्डध्वम्
उत्तमपुरुषः पण्डै पण्डावहै पण्डामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपण्डत अपण्डेताम् अपण्डन्त
मध्यमपुरुषः अपण्डथाः अपण्डेथाम् अपण्डध्वम्
उत्तमपुरुषः अपण्डे अपण्डावहि अपण्डामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पण्डेत पण्डेयाताम् पण्डेरन्
मध्यमपुरुषः पण्डेथाः पण्डेयाथाम् पण्डेध्वम्
उत्तमपुरुषः पण्डेय पण्डेवहि पण्डेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पण्डिषीष्ट पण्डिषीयास्ताम् पण्डिषीरन्
मध्यमपुरुषः पण्डिषीष्ठाः पण्डिषीयास्थाम् पण्डिषीध्वम्
उत्तमपुरुषः पण्डिषीय पण्डिषीवहि पण्डिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपण्डिष्ट अपण्डिषाताम् अपण्डिषत
मध्यमपुरुषः अपण्डिष्ठाः अपण्डिषाथाम् अपण्डिध्वम्
उत्तमपुरुषः अपण्डिषि अपण्डिष्वहि अपण्डिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपण्डिष्यत अपण्डिष्येताम् अपण्डिष्यन्त
मध्यमपुरुषः अपण्डिष्यथाः अपण्डिष्येथाम् अपण्डिष्यध्वम्
उत्तमपुरुषः अपण्डिष्ये अपण्डिष्यावहि अपण्डिष्यामहि