संस्कृत धातुरूप - स्वञ्ज् (Samskrit Dhaturoop - sva~nj)

स्वञ्ज्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वजते स्वजेते स्वजन्ते
मध्यमपुरुषः स्वजसे स्वजेथे स्वजध्वे
उत्तमपुरुषः स्वजे स्वजावहे स्वजामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सस्वजे, सस्वञ्जे सस्वजाते, सस्वञ्जाते सस्वजिरे, सस्वञ्जिरे
मध्यमपुरुषः सस्वजिषे, सस्वञ्जिषे सस्वजाथे, सस्वञ्जाथे सस्वजिध्वे, सस्वञ्जिध्वे
उत्तमपुरुषः सस्वजे, सस्वञ्जे सस्वजिवहे, सस्वञ्जिवहे सस्वजिमहे, सस्वञ्जिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वङ्क्ता स्वङ्क्तारौ स्वङ्क्तारः
मध्यमपुरुषः स्वङ्क्तासे स्वङ्क्तासाथे स्वङ्क्ताध्वे
उत्तमपुरुषः स्वङ्क्ताहे स्वङ्क्तास्वहे स्वङ्क्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वङ्क्ष्यते स्वङ्क्ष्येते स्वङ्क्ष्यन्ते
मध्यमपुरुषः स्वङ्क्ष्यसे स्वङ्क्ष्येथे स्वङ्क्ष्यध्वे
उत्तमपुरुषः स्वङ्क्ष्ये स्वङ्क्ष्यावहे स्वङ्क्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वजताम् स्वजेताम् स्वजन्ताम्
मध्यमपुरुषः स्वजस्व स्वजेथाम् स्वजध्वम्
उत्तमपुरुषः स्वजै स्वजावहै स्वजामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वजत अस्वजेताम् अस्वजन्त
मध्यमपुरुषः अस्वजथाः अस्वजेथाम् अस्वजध्वम्
उत्तमपुरुषः अस्वजे अस्वजावहि अस्वजामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वजेत स्वजेयाताम् स्वजेरन्
मध्यमपुरुषः स्वजेथाः स्वजेयाथाम् स्वजेध्वम्
उत्तमपुरुषः स्वजेय स्वजेवहि स्वजेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वङ्क्षीष्ट स्वङ्क्षीयास्ताम् स्वङ्क्षीरन्
मध्यमपुरुषः स्वङ्क्षीष्ठाः स्वङ्क्षीयास्थाम् स्वङ्क्षीध्वम्
उत्तमपुरुषः स्वङ्क्षीय स्वङ्क्षीवहि स्वङ्क्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वङ्क्त अस्वङ्क्षाताम् अस्वङ्क्षत
मध्यमपुरुषः अस्वङ्क्थाः अस्वङ्क्षाथाम् अस्वङ्ग्ध्वम्
उत्तमपुरुषः अस्वङ्क्षि अस्वङ्क्ष्वहि अस्वङ्क्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वङ्क्ष्यत अस्वङ्क्ष्येताम् अस्वङ्क्ष्यन्त
मध्यमपुरुषः अस्वङ्क्ष्यथाः अस्वङ्क्ष्येथाम् अस्वङ्क्ष्यध्वम्
उत्तमपुरुषः अस्वङ्क्ष्ये अस्वङ्क्ष्यावहि अस्वङ्क्ष्यामहि