संस्कृत धातुरूप - लभ् (Samskrit Dhaturoop - labh)

लभ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभते लभेते लभन्ते
मध्यमपुरुषः लभसे लभेथे लभध्वे
उत्तमपुरुषः लभे लभावहे लभामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लेभे लेभाते लेभिरे
मध्यमपुरुषः लेभिषे लेभाथे लेभिध्वे
उत्तमपुरुषः लेभे लेभिवहे लेभिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लब्धा लब्धारौ लब्धारः
मध्यमपुरुषः लब्धासे लब्धासाथे लब्धाध्वे
उत्तमपुरुषः लब्धाहे लब्धास्वहे लब्धास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लप्स्यते लप्स्येते लप्स्यन्ते
मध्यमपुरुषः लप्स्यसे लप्स्येथे लप्स्यध्वे
उत्तमपुरुषः लप्स्ये लप्स्यावहे लप्स्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभताम् लभेताम् लभन्ताम्
मध्यमपुरुषः लभस्व लभेथाम् लभध्वम्
उत्तमपुरुषः लभै लभावहै लभामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलभत अलभेताम् अलभन्त
मध्यमपुरुषः अलभथाः अलभेथाम् अलभध्वम्
उत्तमपुरुषः अलभे अलभावहि अलभामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभेत लभेयाताम् लभेरन्
मध्यमपुरुषः लभेथाः लभेयाथाम् लभेध्वम्
उत्तमपुरुषः लभेय लभेवहि लभेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लप्सीष्ट लप्सीयास्ताम् लप्सीरन्
मध्यमपुरुषः लप्सीष्ठाः लप्सीयास्थाम् लप्सीध्वम्
उत्तमपुरुषः लप्सीय लप्सीवहि लप्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलब्ध अलप्साताम् अलप्सत
मध्यमपुरुषः अलब्धाः अलप्साथाम् अलब्ध्वम्
उत्तमपुरुषः अलप्सि अलप्स्वहि अलप्स्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलप्स्यत अलप्स्येताम् अलप्स्यन्त
मध्यमपुरुषः अलप्स्यथाः अलप्स्येथाम् अलप्स्यध्वम्
उत्तमपुरुषः अलप्स्ये अलप्स्यावहि अलप्स्यामहि