संस्कृत धातुरूप - हद् (Samskrit Dhaturoop - had)

हद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हदते हदेते हदन्ते
मध्यमपुरुषः हदसे हदेथे हदध्वे
उत्तमपुरुषः हदे हदावहे हदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहदे जहदाते जहदिरे
मध्यमपुरुषः जहदिषे जहदाथे जहदिध्वे
उत्तमपुरुषः जहदे जहदिवहे जहदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हत्ता हत्तारौ हत्तारः
मध्यमपुरुषः हत्तासे हत्तासाथे हत्ताध्वे
उत्तमपुरुषः हत्ताहे हत्तास्वहे हत्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हत्स्यते हत्स्येते हत्स्यन्ते
मध्यमपुरुषः हत्स्यसे हत्स्येथे हत्स्यध्वे
उत्तमपुरुषः हत्स्ये हत्स्यावहे हत्स्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हदताम् हदेताम् हदन्ताम्
मध्यमपुरुषः हदस्व हदेथाम् हदध्वम्
उत्तमपुरुषः हदै हदावहै हदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहदत अहदेताम् अहदन्त
मध्यमपुरुषः अहदथाः अहदेथाम् अहदध्वम्
उत्तमपुरुषः अहदे अहदावहि अहदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हदेत हदेयाताम् हदेरन्
मध्यमपुरुषः हदेथाः हदेयाथाम् हदेध्वम्
उत्तमपुरुषः हदेय हदेवहि हदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हत्सीष्ट हत्सीयास्ताम् हत्सीरन्
मध्यमपुरुषः हत्सीष्ठाः हत्सीयास्थाम् हत्सीध्वम्
उत्तमपुरुषः हत्सीय हत्सीवहि हत्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहत्त अहत्साताम् अहत्सत
मध्यमपुरुषः अहत्थाः अहत्साथाम् अहद्ध्वम्
उत्तमपुरुषः अहत्सि अहत्स्वहि अहत्स्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहत्स्यत अहत्स्येताम् अहत्स्यन्त
मध्यमपुरुषः अहत्स्यथाः अहत्स्येथाम् अहत्स्यध्वम्
उत्तमपुरुषः अहत्स्ये अहत्स्यावहि अहत्स्यामहि