#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - स्वर (Samskrit Dhaturoop - svara)

स्वर

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयति स्वरयतः स्वरयन्ति
मध्यमपुरुषः स्वरयसि स्वरयथः स्वरयथ
उत्तमपुरुषः स्वरयामि स्वरयावः स्वरयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयाञ्चकार, स्वरयामास, स्वरयाम्बभूव स्वरयाञ्चक्रतुः, स्वरयामासतुः, स्वरयाम्बभूवतुः स्वरयाञ्चक्रुः, स्वरयामासुः, स्वरयाम्बभूवुः
मध्यमपुरुषः स्वरयाञ्चकर्थ, स्वरयामासिथ, स्वरयाम्बभूविथ स्वरयाञ्चक्रथुः, स्वरयामासथुः, स्वरयाम्बभूवथुः स्वरयाञ्चक्र, स्वरयामास, स्वरयाम्बभूव
उत्तमपुरुषः स्वरयाञ्चकर, स्वरयाञ्चकार, स्वरयामास, स्वरयाम्बभूव स्वरयाञ्चकृव, स्वरयामासिव, स्वरयाम्बभूविव स्वरयाञ्चकृम, स्वरयामासिम, स्वरयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयिता स्वरयितारौ स्वरयितारः
मध्यमपुरुषः स्वरयितासि स्वरयितास्थः स्वरयितास्थ
उत्तमपुरुषः स्वरयितास्मि स्वरयितास्वः स्वरयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयिष्यति स्वरयिष्यतः स्वरयिष्यन्ति
मध्यमपुरुषः स्वरयिष्यसि स्वरयिष्यथः स्वरयिष्यथ
उत्तमपुरुषः स्वरयिष्यामि स्वरयिष्यावः स्वरयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयतात्, स्वरयताद्, स्वरयतु स्वरयताम् स्वरयन्तु
मध्यमपुरुषः स्वरय, स्वरयतात्, स्वरयताद् स्वरयतम् स्वरयत
उत्तमपुरुषः स्वरयाणि स्वरयाव स्वरयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वरयत्, अस्वरयद् अस्वरयताम् अस्वरयन्
मध्यमपुरुषः अस्वरयः अस्वरयतम् अस्वरयत
उत्तमपुरुषः अस्वरयम् अस्वरयाव अस्वरयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयेत्, स्वरयेद् स्वरयेताम् स्वरयेयुः
मध्यमपुरुषः स्वरयेः स्वरयेतम् स्वरयेत
उत्तमपुरुषः स्वरयेयम् स्वरयेव स्वरयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्यात्, स्वर्याद् स्वर्यास्ताम् स्वर्यासुः
मध्यमपुरुषः स्वर्याः स्वर्यास्तम् स्वर्यास्त
उत्तमपुरुषः स्वर्यासम् स्वर्यास्व स्वर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असस्वरत्, असस्वरद् असस्वरताम् असस्वरन्
मध्यमपुरुषः असस्वरः असस्वरतम् असस्वरत
उत्तमपुरुषः असस्वरम् असस्वराव असस्वराम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वरयिष्यत्, अस्वरयिष्यद् अस्वरयिष्यताम् अस्वरयिष्यन्
मध्यमपुरुषः अस्वरयिष्यः अस्वरयिष्यतम् अस्वरयिष्यत
उत्तमपुरुषः अस्वरयिष्यम् अस्वरयिष्याव अस्वरयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयते स्वरयेते स्वरयन्ते
मध्यमपुरुषः स्वरयसे स्वरयेथे स्वरयध्वे
उत्तमपुरुषः स्वरये स्वरयावहे स्वरयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयाञ्चक्रे, स्वरयामास, स्वरयाम्बभूव स्वरयाञ्चक्राते, स्वरयामासतुः, स्वरयाम्बभूवतुः स्वरयाञ्चक्रिरे, स्वरयामासुः, स्वरयाम्बभूवुः
मध्यमपुरुषः स्वरयाञ्चकृषे, स्वरयामासिथ, स्वरयाम्बभूविथ स्वरयाञ्चक्राथे, स्वरयामासथुः, स्वरयाम्बभूवथुः स्वरयाञ्चकृढ्वे, स्वरयामास, स्वरयाम्बभूव
उत्तमपुरुषः स्वरयाञ्चक्रे, स्वरयामास, स्वरयाम्बभूव स्वरयाञ्चकृवहे, स्वरयामासिव, स्वरयाम्बभूविव स्वरयाञ्चकृमहे, स्वरयामासिम, स्वरयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयिता स्वरयितारौ स्वरयितारः
मध्यमपुरुषः स्वरयितासे स्वरयितासाथे स्वरयिताध्वे
उत्तमपुरुषः स्वरयिताहे स्वरयितास्वहे स्वरयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयिष्यते स्वरयिष्येते स्वरयिष्यन्ते
मध्यमपुरुषः स्वरयिष्यसे स्वरयिष्येथे स्वरयिष्यध्वे
उत्तमपुरुषः स्वरयिष्ये स्वरयिष्यावहे स्वरयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयताम् स्वरयेताम् स्वरयन्ताम्
मध्यमपुरुषः स्वरयस्व स्वरयेथाम् स्वरयध्वम्
उत्तमपुरुषः स्वरयै स्वरयावहै स्वरयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वरयत अस्वरयेताम् अस्वरयन्त
मध्यमपुरुषः अस्वरयथाः अस्वरयेथाम् अस्वरयध्वम्
उत्तमपुरुषः अस्वरये अस्वरयावहि अस्वरयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयेत स्वरयेयाताम् स्वरयेरन्
मध्यमपुरुषः स्वरयेथाः स्वरयेयाथाम् स्वरयेध्वम्
उत्तमपुरुषः स्वरयेय स्वरयेवहि स्वरयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरयिषीष्ट स्वरयिषीयास्ताम् स्वरयिषीरन्
मध्यमपुरुषः स्वरयिषीष्ठाः स्वरयिषीयास्थाम् स्वरयिषीढ्वम्, स्वरयिषीध्वम्
उत्तमपुरुषः स्वरयिषीय स्वरयिषीवहि स्वरयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असस्वरत असस्वरेताम् असस्वरन्त
मध्यमपुरुषः असस्वरथाः असस्वरेथाम् असस्वरध्वम्
उत्तमपुरुषः असस्वरे असस्वरावहि असस्वरामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वरयिष्यत अस्वरयिष्येताम् अस्वरयिष्यन्त
मध्यमपुरुषः अस्वरयिष्यथाः अस्वरयिष्येथाम् अस्वरयिष्यध्वम्
उत्तमपुरुषः अस्वरयिष्ये अस्वरयिष्यावहि अस्वरयिष्यामहि