#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - रच (Samskrit Dhaturoop - racha)

रच

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयति रचयतः रचयन्ति
मध्यमपुरुषः रचयसि रचयथः रचयथ
उत्तमपुरुषः रचयामि रचयावः रचयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयाञ्चकार, रचयामास, रचयाम्बभूव रचयाञ्चक्रतुः, रचयामासतुः, रचयाम्बभूवतुः रचयाञ्चक्रुः, रचयामासुः, रचयाम्बभूवुः
मध्यमपुरुषः रचयाञ्चकर्थ, रचयामासिथ, रचयाम्बभूविथ रचयाञ्चक्रथुः, रचयामासथुः, रचयाम्बभूवथुः रचयाञ्चक्र, रचयामास, रचयाम्बभूव
उत्तमपुरुषः रचयाञ्चकर, रचयाञ्चकार, रचयामास, रचयाम्बभूव रचयाञ्चकृव, रचयामासिव, रचयाम्बभूविव रचयाञ्चकृम, रचयामासिम, रचयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयिता रचयितारौ रचयितारः
मध्यमपुरुषः रचयितासि रचयितास्थः रचयितास्थ
उत्तमपुरुषः रचयितास्मि रचयितास्वः रचयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयिष्यति रचयिष्यतः रचयिष्यन्ति
मध्यमपुरुषः रचयिष्यसि रचयिष्यथः रचयिष्यथ
उत्तमपुरुषः रचयिष्यामि रचयिष्यावः रचयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयतात्, रचयताद्, रचयतु रचयताम् रचयन्तु
मध्यमपुरुषः रचय, रचयतात्, रचयताद् रचयतम् रचयत
उत्तमपुरुषः रचयानि रचयाव रचयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरचयत्, अरचयद् अरचयताम् अरचयन्
मध्यमपुरुषः अरचयः अरचयतम् अरचयत
उत्तमपुरुषः अरचयम् अरचयाव अरचयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयेत्, रचयेद् रचयेताम् रचयेयुः
मध्यमपुरुषः रचयेः रचयेतम् रचयेत
उत्तमपुरुषः रचयेयम् रचयेव रचयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रच्यात्, रच्याद् रच्यास्ताम् रच्यासुः
मध्यमपुरुषः रच्याः रच्यास्तम् रच्यास्त
उत्तमपुरुषः रच्यासम् रच्यास्व रच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अररचत्, अररचद् अररचताम् अररचन्
मध्यमपुरुषः अररचः अररचतम् अररचत
उत्तमपुरुषः अररचम् अररचाव अररचाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरचयिष्यत्, अरचयिष्यद् अरचयिष्यताम् अरचयिष्यन्
मध्यमपुरुषः अरचयिष्यः अरचयिष्यतम् अरचयिष्यत
उत्तमपुरुषः अरचयिष्यम् अरचयिष्याव अरचयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयते रचयेते रचयन्ते
मध्यमपुरुषः रचयसे रचयेथे रचयध्वे
उत्तमपुरुषः रचये रचयावहे रचयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयाञ्चक्रे, रचयामास, रचयाम्बभूव रचयाञ्चक्राते, रचयामासतुः, रचयाम्बभूवतुः रचयाञ्चक्रिरे, रचयामासुः, रचयाम्बभूवुः
मध्यमपुरुषः रचयाञ्चकृषे, रचयामासिथ, रचयाम्बभूविथ रचयाञ्चक्राथे, रचयामासथुः, रचयाम्बभूवथुः रचयाञ्चकृढ्वे, रचयामास, रचयाम्बभूव
उत्तमपुरुषः रचयाञ्चक्रे, रचयामास, रचयाम्बभूव रचयाञ्चकृवहे, रचयामासिव, रचयाम्बभूविव रचयाञ्चकृमहे, रचयामासिम, रचयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयिता रचयितारौ रचयितारः
मध्यमपुरुषः रचयितासे रचयितासाथे रचयिताध्वे
उत्तमपुरुषः रचयिताहे रचयितास्वहे रचयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयिष्यते रचयिष्येते रचयिष्यन्ते
मध्यमपुरुषः रचयिष्यसे रचयिष्येथे रचयिष्यध्वे
उत्तमपुरुषः रचयिष्ये रचयिष्यावहे रचयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयताम् रचयेताम् रचयन्ताम्
मध्यमपुरुषः रचयस्व रचयेथाम् रचयध्वम्
उत्तमपुरुषः रचयै रचयावहै रचयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरचयत अरचयेताम् अरचयन्त
मध्यमपुरुषः अरचयथाः अरचयेथाम् अरचयध्वम्
उत्तमपुरुषः अरचये अरचयावहि अरचयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयेत रचयेयाताम् रचयेरन्
मध्यमपुरुषः रचयेथाः रचयेयाथाम् रचयेध्वम्
उत्तमपुरुषः रचयेय रचयेवहि रचयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रचयिषीष्ट रचयिषीयास्ताम् रचयिषीरन्
मध्यमपुरुषः रचयिषीष्ठाः रचयिषीयास्थाम् रचयिषीढ्वम्, रचयिषीध्वम्
उत्तमपुरुषः रचयिषीय रचयिषीवहि रचयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अररचत अररचेताम् अररचन्त
मध्यमपुरुषः अररचथाः अररचेथाम् अररचध्वम्
उत्तमपुरुषः अररचे अररचावहि अररचामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरचयिष्यत अरचयिष्येताम् अरचयिष्यन्त
मध्यमपुरुषः अरचयिष्यथाः अरचयिष्येथाम् अरचयिष्यध्वम्
उत्तमपुरुषः अरचयिष्ये अरचयिष्यावहि अरचयिष्यामहि