#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पष (Samskrit Dhaturoop - paSha)

पष

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयति पषयतः पषयन्ति
मध्यमपुरुषः पषयसि पषयथः पषयथ
उत्तमपुरुषः पषयामि पषयावः पषयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयाञ्चकार, पषयामास, पषयाम्बभूव पषयाञ्चक्रतुः, पषयामासतुः, पषयाम्बभूवतुः पषयाञ्चक्रुः, पषयामासुः, पषयाम्बभूवुः
मध्यमपुरुषः पषयाञ्चकर्थ, पषयामासिथ, पषयाम्बभूविथ पषयाञ्चक्रथुः, पषयामासथुः, पषयाम्बभूवथुः पषयाञ्चक्र, पषयामास, पषयाम्बभूव
उत्तमपुरुषः पषयाञ्चकर, पषयाञ्चकार, पषयामास, पषयाम्बभूव पषयाञ्चकृव, पषयामासिव, पषयाम्बभूविव पषयाञ्चकृम, पषयामासिम, पषयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयिता पषयितारौ पषयितारः
मध्यमपुरुषः पषयितासि पषयितास्थः पषयितास्थ
उत्तमपुरुषः पषयितास्मि पषयितास्वः पषयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयिष्यति पषयिष्यतः पषयिष्यन्ति
मध्यमपुरुषः पषयिष्यसि पषयिष्यथः पषयिष्यथ
उत्तमपुरुषः पषयिष्यामि पषयिष्यावः पषयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयतात्, पषयताद्, पषयतु पषयताम् पषयन्तु
मध्यमपुरुषः पषय, पषयतात्, पषयताद् पषयतम् पषयत
उत्तमपुरुषः पषयाणि पषयाव पषयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपषयत्, अपषयद् अपषयताम् अपषयन्
मध्यमपुरुषः अपषयः अपषयतम् अपषयत
उत्तमपुरुषः अपषयम् अपषयाव अपषयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयेत्, पषयेद् पषयेताम् पषयेयुः
मध्यमपुरुषः पषयेः पषयेतम् पषयेत
उत्तमपुरुषः पषयेयम् पषयेव पषयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पष्यात्, पष्याद् पष्यास्ताम् पष्यासुः
मध्यमपुरुषः पष्याः पष्यास्तम् पष्यास्त
उत्तमपुरुषः पष्यासम् पष्यास्व पष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपषत्, अपपषद् अपपषताम् अपपषन्
मध्यमपुरुषः अपपषः अपपषतम् अपपषत
उत्तमपुरुषः अपपषम् अपपषाव अपपषाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपषयिष्यत्, अपषयिष्यद् अपषयिष्यताम् अपषयिष्यन्
मध्यमपुरुषः अपषयिष्यः अपषयिष्यतम् अपषयिष्यत
उत्तमपुरुषः अपषयिष्यम् अपषयिष्याव अपषयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयते पषयेते पषयन्ते
मध्यमपुरुषः पषयसे पषयेथे पषयध्वे
उत्तमपुरुषः पषये पषयावहे पषयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयाञ्चक्रे, पषयामास, पषयाम्बभूव पषयाञ्चक्राते, पषयामासतुः, पषयाम्बभूवतुः पषयाञ्चक्रिरे, पषयामासुः, पषयाम्बभूवुः
मध्यमपुरुषः पषयाञ्चकृषे, पषयामासिथ, पषयाम्बभूविथ पषयाञ्चक्राथे, पषयामासथुः, पषयाम्बभूवथुः पषयाञ्चकृढ्वे, पषयामास, पषयाम्बभूव
उत्तमपुरुषः पषयाञ्चक्रे, पषयामास, पषयाम्बभूव पषयाञ्चकृवहे, पषयामासिव, पषयाम्बभूविव पषयाञ्चकृमहे, पषयामासिम, पषयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयिता पषयितारौ पषयितारः
मध्यमपुरुषः पषयितासे पषयितासाथे पषयिताध्वे
उत्तमपुरुषः पषयिताहे पषयितास्वहे पषयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयिष्यते पषयिष्येते पषयिष्यन्ते
मध्यमपुरुषः पषयिष्यसे पषयिष्येथे पषयिष्यध्वे
उत्तमपुरुषः पषयिष्ये पषयिष्यावहे पषयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयताम् पषयेताम् पषयन्ताम्
मध्यमपुरुषः पषयस्व पषयेथाम् पषयध्वम्
उत्तमपुरुषः पषयै पषयावहै पषयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपषयत अपषयेताम् अपषयन्त
मध्यमपुरुषः अपषयथाः अपषयेथाम् अपषयध्वम्
उत्तमपुरुषः अपषये अपषयावहि अपषयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयेत पषयेयाताम् पषयेरन्
मध्यमपुरुषः पषयेथाः पषयेयाथाम् पषयेध्वम्
उत्तमपुरुषः पषयेय पषयेवहि पषयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पषयिषीष्ट पषयिषीयास्ताम् पषयिषीरन्
मध्यमपुरुषः पषयिषीष्ठाः पषयिषीयास्थाम् पषयिषीढ्वम्, पषयिषीध्वम्
उत्तमपुरुषः पषयिषीय पषयिषीवहि पषयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपषत अपपषेताम् अपपषन्त
मध्यमपुरुषः अपपषथाः अपपषेथाम् अपपषध्वम्
उत्तमपुरुषः अपपषे अपपषावहि अपपषामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपषयिष्यत अपषयिष्येताम् अपषयिष्यन्त
मध्यमपुरुषः अपषयिष्यथाः अपषयिष्येथाम् अपषयिष्यध्वम्
उत्तमपुरुषः अपषयिष्ये अपषयिष्यावहि अपषयिष्यामहि