#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सुख (Samskrit Dhaturoop - sukha)

सुख

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयति सुखयतः सुखयन्ति
मध्यमपुरुषः सुखयसि सुखयथः सुखयथ
उत्तमपुरुषः सुखयामि सुखयावः सुखयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयाञ्चकार, सुखयामास, सुखयाम्बभूव सुखयाञ्चक्रतुः, सुखयामासतुः, सुखयाम्बभूवतुः सुखयाञ्चक्रुः, सुखयामासुः, सुखयाम्बभूवुः
मध्यमपुरुषः सुखयाञ्चकर्थ, सुखयामासिथ, सुखयाम्बभूविथ सुखयाञ्चक्रथुः, सुखयामासथुः, सुखयाम्बभूवथुः सुखयाञ्चक्र, सुखयामास, सुखयाम्बभूव
उत्तमपुरुषः सुखयाञ्चकर, सुखयाञ्चकार, सुखयामास, सुखयाम्बभूव सुखयाञ्चकृव, सुखयामासिव, सुखयाम्बभूविव सुखयाञ्चकृम, सुखयामासिम, सुखयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयिता सुखयितारौ सुखयितारः
मध्यमपुरुषः सुखयितासि सुखयितास्थः सुखयितास्थ
उत्तमपुरुषः सुखयितास्मि सुखयितास्वः सुखयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयिष्यति सुखयिष्यतः सुखयिष्यन्ति
मध्यमपुरुषः सुखयिष्यसि सुखयिष्यथः सुखयिष्यथ
उत्तमपुरुषः सुखयिष्यामि सुखयिष्यावः सुखयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयतात्, सुखयताद्, सुखयतु सुखयताम् सुखयन्तु
मध्यमपुरुषः सुखय, सुखयतात्, सुखयताद् सुखयतम् सुखयत
उत्तमपुरुषः सुखयानि सुखयाव सुखयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुखयत्, असुखयद् असुखयताम् असुखयन्
मध्यमपुरुषः असुखयः असुखयतम् असुखयत
उत्तमपुरुषः असुखयम् असुखयाव असुखयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयेत्, सुखयेद् सुखयेताम् सुखयेयुः
मध्यमपुरुषः सुखयेः सुखयेतम् सुखयेत
उत्तमपुरुषः सुखयेयम् सुखयेव सुखयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुख्यात्, सुख्याद् सुख्यास्ताम् सुख्यासुः
मध्यमपुरुषः सुख्याः सुख्यास्तम् सुख्यास्त
उत्तमपुरुषः सुख्यासम् सुख्यास्व सुख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुसुखत्, असुसुखद् असुसुखताम् असुसुखन्
मध्यमपुरुषः असुसुखः असुसुखतम् असुसुखत
उत्तमपुरुषः असुसुखम् असुसुखाव असुसुखाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुखयिष्यत्, असुखयिष्यद् असुखयिष्यताम् असुखयिष्यन्
मध्यमपुरुषः असुखयिष्यः असुखयिष्यतम् असुखयिष्यत
उत्तमपुरुषः असुखयिष्यम् असुखयिष्याव असुखयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयते सुखयेते सुखयन्ते
मध्यमपुरुषः सुखयसे सुखयेथे सुखयध्वे
उत्तमपुरुषः सुखये सुखयावहे सुखयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयाञ्चक्रे, सुखयामास, सुखयाम्बभूव सुखयाञ्चक्राते, सुखयामासतुः, सुखयाम्बभूवतुः सुखयाञ्चक्रिरे, सुखयामासुः, सुखयाम्बभूवुः
मध्यमपुरुषः सुखयाञ्चकृषे, सुखयामासिथ, सुखयाम्बभूविथ सुखयाञ्चक्राथे, सुखयामासथुः, सुखयाम्बभूवथुः सुखयाञ्चकृढ्वे, सुखयामास, सुखयाम्बभूव
उत्तमपुरुषः सुखयाञ्चक्रे, सुखयामास, सुखयाम्बभूव सुखयाञ्चकृवहे, सुखयामासिव, सुखयाम्बभूविव सुखयाञ्चकृमहे, सुखयामासिम, सुखयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयिता सुखयितारौ सुखयितारः
मध्यमपुरुषः सुखयितासे सुखयितासाथे सुखयिताध्वे
उत्तमपुरुषः सुखयिताहे सुखयितास्वहे सुखयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयिष्यते सुखयिष्येते सुखयिष्यन्ते
मध्यमपुरुषः सुखयिष्यसे सुखयिष्येथे सुखयिष्यध्वे
उत्तमपुरुषः सुखयिष्ये सुखयिष्यावहे सुखयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयताम् सुखयेताम् सुखयन्ताम्
मध्यमपुरुषः सुखयस्व सुखयेथाम् सुखयध्वम्
उत्तमपुरुषः सुखयै सुखयावहै सुखयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुखयत असुखयेताम् असुखयन्त
मध्यमपुरुषः असुखयथाः असुखयेथाम् असुखयध्वम्
उत्तमपुरुषः असुखये असुखयावहि असुखयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयेत सुखयेयाताम् सुखयेरन्
मध्यमपुरुषः सुखयेथाः सुखयेयाथाम् सुखयेध्वम्
उत्तमपुरुषः सुखयेय सुखयेवहि सुखयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुखयिषीष्ट सुखयिषीयास्ताम् सुखयिषीरन्
मध्यमपुरुषः सुखयिषीष्ठाः सुखयिषीयास्थाम् सुखयिषीढ्वम्, सुखयिषीध्वम्
उत्तमपुरुषः सुखयिषीय सुखयिषीवहि सुखयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुसुखत असुसुखेताम् असुसुखन्त
मध्यमपुरुषः असुसुखथाः असुसुखेथाम् असुसुखध्वम्
उत्तमपुरुषः असुसुखे असुसुखावहि असुसुखामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुखयिष्यत असुखयिष्येताम् असुखयिष्यन्त
मध्यमपुरुषः असुखयिष्यथाः असुखयिष्येथाम् असुखयिष्यध्वम्
उत्तमपुरुषः असुखयिष्ये असुखयिष्यावहि असुखयिष्यामहि