#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - अङ्ग (Samskrit Dhaturoop - a~Nga)

अङ्ग

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयति अङ्गयतः अङ्गयन्ति
मध्यमपुरुषः अङ्गयसि अङ्गयथः अङ्गयथ
उत्तमपुरुषः अङ्गयामि अङ्गयावः अङ्गयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयाञ्चकार, अङ्गयामास, अङ्गयाम्बभूव अङ्गयाञ्चक्रतुः, अङ्गयामासतुः, अङ्गयाम्बभूवतुः अङ्गयाञ्चक्रुः, अङ्गयामासुः, अङ्गयाम्बभूवुः
मध्यमपुरुषः अङ्गयाञ्चकर्थ, अङ्गयामासिथ, अङ्गयाम्बभूविथ अङ्गयाञ्चक्रथुः, अङ्गयामासथुः, अङ्गयाम्बभूवथुः अङ्गयाञ्चक्र, अङ्गयामास, अङ्गयाम्बभूव
उत्तमपुरुषः अङ्गयाञ्चकर, अङ्गयाञ्चकार, अङ्गयामास, अङ्गयाम्बभूव अङ्गयाञ्चकृव, अङ्गयामासिव, अङ्गयाम्बभूविव अङ्गयाञ्चकृम, अङ्गयामासिम, अङ्गयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयिता अङ्गयितारौ अङ्गयितारः
मध्यमपुरुषः अङ्गयितासि अङ्गयितास्थः अङ्गयितास्थ
उत्तमपुरुषः अङ्गयितास्मि अङ्गयितास्वः अङ्गयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयिष्यति अङ्गयिष्यतः अङ्गयिष्यन्ति
मध्यमपुरुषः अङ्गयिष्यसि अङ्गयिष्यथः अङ्गयिष्यथ
उत्तमपुरुषः अङ्गयिष्यामि अङ्गयिष्यावः अङ्गयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयतात्, अङ्गयताद्, अङ्गयतु अङ्गयताम् अङ्गयन्तु
मध्यमपुरुषः अङ्गय, अङ्गयतात्, अङ्गयताद् अङ्गयतम् अङ्गयत
उत्तमपुरुषः अङ्गयानि अङ्गयाव अङ्गयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्गयत्, आङ्गयद् आङ्गयताम् आङ्गयन्
मध्यमपुरुषः आङ्गयः आङ्गयतम् आङ्गयत
उत्तमपुरुषः आङ्गयम् आङ्गयाव आङ्गयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयेत्, अङ्गयेद् अङ्गयेताम् अङ्गयेयुः
मध्यमपुरुषः अङ्गयेः अङ्गयेतम् अङ्गयेत
उत्तमपुरुषः अङ्गयेयम् अङ्गयेव अङ्गयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्ग्यात्, अङ्ग्याद् अङ्ग्यास्ताम् अङ्ग्यासुः
मध्यमपुरुषः अङ्ग्याः अङ्ग्यास्तम् अङ्ग्यास्त
उत्तमपुरुषः अङ्ग्यासम् अङ्ग्यास्व अङ्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आञ्जगत्, आञ्जगद् आञ्जगताम् आञ्जगन्
मध्यमपुरुषः आञ्जगः आञ्जगतम् आञ्जगत
उत्तमपुरुषः आञ्जगम् आञ्जगाव आञ्जगाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्गयिष्यत्, आङ्गयिष्यद् आङ्गयिष्यताम् आङ्गयिष्यन्
मध्यमपुरुषः आङ्गयिष्यः आङ्गयिष्यतम् आङ्गयिष्यत
उत्तमपुरुषः आङ्गयिष्यम् आङ्गयिष्याव आङ्गयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयते अङ्गयेते अङ्गयन्ते
मध्यमपुरुषः अङ्गयसे अङ्गयेथे अङ्गयध्वे
उत्तमपुरुषः अङ्गये अङ्गयावहे अङ्गयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयाञ्चक्रे, अङ्गयामास, अङ्गयाम्बभूव अङ्गयाञ्चक्राते, अङ्गयामासतुः, अङ्गयाम्बभूवतुः अङ्गयाञ्चक्रिरे, अङ्गयामासुः, अङ्गयाम्बभूवुः
मध्यमपुरुषः अङ्गयाञ्चकृषे, अङ्गयामासिथ, अङ्गयाम्बभूविथ अङ्गयाञ्चक्राथे, अङ्गयामासथुः, अङ्गयाम्बभूवथुः अङ्गयाञ्चकृढ्वे, अङ्गयामास, अङ्गयाम्बभूव
उत्तमपुरुषः अङ्गयाञ्चक्रे, अङ्गयामास, अङ्गयाम्बभूव अङ्गयाञ्चकृवहे, अङ्गयामासिव, अङ्गयाम्बभूविव अङ्गयाञ्चकृमहे, अङ्गयामासिम, अङ्गयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयिता अङ्गयितारौ अङ्गयितारः
मध्यमपुरुषः अङ्गयितासे अङ्गयितासाथे अङ्गयिताध्वे
उत्तमपुरुषः अङ्गयिताहे अङ्गयितास्वहे अङ्गयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयिष्यते अङ्गयिष्येते अङ्गयिष्यन्ते
मध्यमपुरुषः अङ्गयिष्यसे अङ्गयिष्येथे अङ्गयिष्यध्वे
उत्तमपुरुषः अङ्गयिष्ये अङ्गयिष्यावहे अङ्गयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयताम् अङ्गयेताम् अङ्गयन्ताम्
मध्यमपुरुषः अङ्गयस्व अङ्गयेथाम् अङ्गयध्वम्
उत्तमपुरुषः अङ्गयै अङ्गयावहै अङ्गयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्गयत आङ्गयेताम् आङ्गयन्त
मध्यमपुरुषः आङ्गयथाः आङ्गयेथाम् आङ्गयध्वम्
उत्तमपुरुषः आङ्गये आङ्गयावहि आङ्गयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयेत अङ्गयेयाताम् अङ्गयेरन्
मध्यमपुरुषः अङ्गयेथाः अङ्गयेयाथाम् अङ्गयेध्वम्
उत्तमपुरुषः अङ्गयेय अङ्गयेवहि अङ्गयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्गयिषीष्ट अङ्गयिषीयास्ताम् अङ्गयिषीरन्
मध्यमपुरुषः अङ्गयिषीष्ठाः अङ्गयिषीयास्थाम् अङ्गयिषीढ्वम्, अङ्गयिषीध्वम्
उत्तमपुरुषः अङ्गयिषीय अङ्गयिषीवहि अङ्गयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आञ्जगत आञ्जगेताम् आञ्जगन्त
मध्यमपुरुषः आञ्जगथाः आञ्जगेथाम् आञ्जगध्वम्
उत्तमपुरुषः आञ्जगे आञ्जगावहि आञ्जगामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्गयिष्यत आङ्गयिष्येताम् आङ्गयिष्यन्त
मध्यमपुरुषः आङ्गयिष्यथाः आङ्गयिष्येथाम् आङ्गयिष्यध्वम्
उत्तमपुरुषः आङ्गयिष्ये आङ्गयिष्यावहि आङ्गयिष्यामहि