संस्कृत धातुरूप - स्तिम् (Samskrit Dhaturoop - stim)
स्तिम्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तिम्यति | स्तिम्यतः | स्तिम्यन्ति |
मध्यमपुरुषः | स्तिम्यसि | स्तिम्यथः | स्तिम्यथ |
उत्तमपुरुषः | स्तिम्यामि | स्तिम्यावः | स्तिम्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तिष्टेम | तिष्टिमतुः | तिष्टिमुः |
मध्यमपुरुषः | तिष्टेमिथ | तिष्टिमथुः | तिष्टिम |
उत्तमपुरुषः | तिष्टेम | तिष्टिमिव | तिष्टिमिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तेमिता | स्तेमितारौ | स्तेमितारः |
मध्यमपुरुषः | स्तेमितासि | स्तेमितास्थः | स्तेमितास्थ |
उत्तमपुरुषः | स्तेमितास्मि | स्तेमितास्वः | स्तेमितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तेमिष्यति | स्तेमिष्यतः | स्तेमिष्यन्ति |
मध्यमपुरुषः | स्तेमिष्यसि | स्तेमिष्यथः | स्तेमिष्यथ |
उत्तमपुरुषः | स्तेमिष्यामि | स्तेमिष्यावः | स्तेमिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तिम्यतात्, स्तिम्यताद्, स्तिम्यतु | स्तिम्यताम् | स्तिम्यन्तु |
मध्यमपुरुषः | स्तिम्य, स्तिम्यतात्, स्तिम्यताद् | स्तिम्यतम् | स्तिम्यत |
उत्तमपुरुषः | स्तिम्यानि | स्तिम्याव | स्तिम्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तिम्यत्, अस्तिम्यद् | अस्तिम्यताम् | अस्तिम्यन् |
मध्यमपुरुषः | अस्तिम्यः | अस्तिम्यतम् | अस्तिम्यत |
उत्तमपुरुषः | अस्तिम्यम् | अस्तिम्याव | अस्तिम्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तिम्येत्, स्तिम्येद् | स्तिम्येताम् | स्तिम्येयुः |
मध्यमपुरुषः | स्तिम्येः | स्तिम्येतम् | स्तिम्येत |
उत्तमपुरुषः | स्तिम्येयम् | स्तिम्येव | स्तिम्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तिम्यात्, स्तिम्याद् | स्तिम्यास्ताम् | स्तिम्यासुः |
मध्यमपुरुषः | स्तिम्याः | स्तिम्यास्तम् | स्तिम्यास्त |
उत्तमपुरुषः | स्तिम्यासम् | स्तिम्यास्व | स्तिम्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तेमीत्, अस्तेमीद् | अस्तेमिष्टाम् | अस्तेमिषुः |
मध्यमपुरुषः | अस्तेमीः | अस्तेमिष्टम् | अस्तेमिष्ट |
उत्तमपुरुषः | अस्तेमिषम् | अस्तेमिष्व | अस्तेमिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तेमिष्यत्, अस्तेमिष्यद् | अस्तेमिष्यताम् | अस्तेमिष्यन् |
मध्यमपुरुषः | अस्तेमिष्यः | अस्तेमिष्यतम् | अस्तेमिष्यत |
उत्तमपुरुषः | अस्तेमिष्यम् | अस्तेमिष्याव | अस्तेमिष्याम |