#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - स्तन (Samskrit Dhaturoop - stana)

स्तन

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयति स्तनयतः स्तनयन्ति
मध्यमपुरुषः स्तनयसि स्तनयथः स्तनयथ
उत्तमपुरुषः स्तनयामि स्तनयावः स्तनयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयाञ्चकार, स्तनयामास, स्तनयाम्बभूव स्तनयाञ्चक्रतुः, स्तनयामासतुः, स्तनयाम्बभूवतुः स्तनयाञ्चक्रुः, स्तनयामासुः, स्तनयाम्बभूवुः
मध्यमपुरुषः स्तनयाञ्चकर्थ, स्तनयामासिथ, स्तनयाम्बभूविथ स्तनयाञ्चक्रथुः, स्तनयामासथुः, स्तनयाम्बभूवथुः स्तनयाञ्चक्र, स्तनयामास, स्तनयाम्बभूव
उत्तमपुरुषः स्तनयाञ्चकर, स्तनयाञ्चकार, स्तनयामास, स्तनयाम्बभूव स्तनयाञ्चकृव, स्तनयामासिव, स्तनयाम्बभूविव स्तनयाञ्चकृम, स्तनयामासिम, स्तनयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयिता स्तनयितारौ स्तनयितारः
मध्यमपुरुषः स्तनयितासि स्तनयितास्थः स्तनयितास्थ
उत्तमपुरुषः स्तनयितास्मि स्तनयितास्वः स्तनयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति
मध्यमपुरुषः स्तनयिष्यसि स्तनयिष्यथः स्तनयिष्यथ
उत्तमपुरुषः स्तनयिष्यामि स्तनयिष्यावः स्तनयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयतात्, स्तनयताद्, स्तनयतु स्तनयताम् स्तनयन्तु
मध्यमपुरुषः स्तनय, स्तनयतात्, स्तनयताद् स्तनयतम् स्तनयत
उत्तमपुरुषः स्तनयानि स्तनयाव स्तनयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तनयत्, अस्तनयद् अस्तनयताम् अस्तनयन्
मध्यमपुरुषः अस्तनयः अस्तनयतम् अस्तनयत
उत्तमपुरुषः अस्तनयम् अस्तनयाव अस्तनयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयेत्, स्तनयेद् स्तनयेताम् स्तनयेयुः
मध्यमपुरुषः स्तनयेः स्तनयेतम् स्तनयेत
उत्तमपुरुषः स्तनयेयम् स्तनयेव स्तनयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तन्यात्, स्तन्याद् स्तन्यास्ताम् स्तन्यासुः
मध्यमपुरुषः स्तन्याः स्तन्यास्तम् स्तन्यास्त
उत्तमपुरुषः स्तन्यासम् स्तन्यास्व स्तन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतस्तनत्, अतस्तनद् अतस्तनताम् अतस्तनन्
मध्यमपुरुषः अतस्तनः अतस्तनतम् अतस्तनत
उत्तमपुरुषः अतस्तनम् अतस्तनाव अतस्तनाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तनयिष्यत्, अस्तनयिष्यद् अस्तनयिष्यताम् अस्तनयिष्यन्
मध्यमपुरुषः अस्तनयिष्यः अस्तनयिष्यतम् अस्तनयिष्यत
उत्तमपुरुषः अस्तनयिष्यम् अस्तनयिष्याव अस्तनयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयते स्तनयेते स्तनयन्ते
मध्यमपुरुषः स्तनयसे स्तनयेथे स्तनयध्वे
उत्तमपुरुषः स्तनये स्तनयावहे स्तनयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयाञ्चक्रे, स्तनयामास, स्तनयाम्बभूव स्तनयाञ्चक्राते, स्तनयामासतुः, स्तनयाम्बभूवतुः स्तनयाञ्चक्रिरे, स्तनयामासुः, स्तनयाम्बभूवुः
मध्यमपुरुषः स्तनयाञ्चकृषे, स्तनयामासिथ, स्तनयाम्बभूविथ स्तनयाञ्चक्राथे, स्तनयामासथुः, स्तनयाम्बभूवथुः स्तनयाञ्चकृढ्वे, स्तनयामास, स्तनयाम्बभूव
उत्तमपुरुषः स्तनयाञ्चक्रे, स्तनयामास, स्तनयाम्बभूव स्तनयाञ्चकृवहे, स्तनयामासिव, स्तनयाम्बभूविव स्तनयाञ्चकृमहे, स्तनयामासिम, स्तनयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयिता स्तनयितारौ स्तनयितारः
मध्यमपुरुषः स्तनयितासे स्तनयितासाथे स्तनयिताध्वे
उत्तमपुरुषः स्तनयिताहे स्तनयितास्वहे स्तनयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयिष्यते स्तनयिष्येते स्तनयिष्यन्ते
मध्यमपुरुषः स्तनयिष्यसे स्तनयिष्येथे स्तनयिष्यध्वे
उत्तमपुरुषः स्तनयिष्ये स्तनयिष्यावहे स्तनयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयताम् स्तनयेताम् स्तनयन्ताम्
मध्यमपुरुषः स्तनयस्व स्तनयेथाम् स्तनयध्वम्
उत्तमपुरुषः स्तनयै स्तनयावहै स्तनयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तनयत अस्तनयेताम् अस्तनयन्त
मध्यमपुरुषः अस्तनयथाः अस्तनयेथाम् अस्तनयध्वम्
उत्तमपुरुषः अस्तनये अस्तनयावहि अस्तनयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयेत स्तनयेयाताम् स्तनयेरन्
मध्यमपुरुषः स्तनयेथाः स्तनयेयाथाम् स्तनयेध्वम्
उत्तमपुरुषः स्तनयेय स्तनयेवहि स्तनयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनयिषीष्ट स्तनयिषीयास्ताम् स्तनयिषीरन्
मध्यमपुरुषः स्तनयिषीष्ठाः स्तनयिषीयास्थाम् स्तनयिषीढ्वम्, स्तनयिषीध्वम्
उत्तमपुरुषः स्तनयिषीय स्तनयिषीवहि स्तनयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतस्तनत अतस्तनेताम् अतस्तनन्त
मध्यमपुरुषः अतस्तनथाः अतस्तनेथाम् अतस्तनध्वम्
उत्तमपुरुषः अतस्तने अतस्तनावहि अतस्तनामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तनयिष्यत अस्तनयिष्येताम् अस्तनयिष्यन्त
मध्यमपुरुषः अस्तनयिष्यथाः अस्तनयिष्येथाम् अस्तनयिष्यध्वम्
उत्तमपुरुषः अस्तनयिष्ये अस्तनयिष्यावहि अस्तनयिष्यामहि