#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गद (Samskrit Dhaturoop - gada)

गद

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयति गदयतः गदयन्ति
मध्यमपुरुषः गदयसि गदयथः गदयथ
उत्तमपुरुषः गदयामि गदयावः गदयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयाञ्चकार, गदयामास, गदयाम्बभूव गदयाञ्चक्रतुः, गदयामासतुः, गदयाम्बभूवतुः गदयाञ्चक्रुः, गदयामासुः, गदयाम्बभूवुः
मध्यमपुरुषः गदयाञ्चकर्थ, गदयामासिथ, गदयाम्बभूविथ गदयाञ्चक्रथुः, गदयामासथुः, गदयाम्बभूवथुः गदयाञ्चक्र, गदयामास, गदयाम्बभूव
उत्तमपुरुषः गदयाञ्चकर, गदयाञ्चकार, गदयामास, गदयाम्बभूव गदयाञ्चकृव, गदयामासिव, गदयाम्बभूविव गदयाञ्चकृम, गदयामासिम, गदयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयिता गदयितारौ गदयितारः
मध्यमपुरुषः गदयितासि गदयितास्थः गदयितास्थ
उत्तमपुरुषः गदयितास्मि गदयितास्वः गदयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयिष्यति गदयिष्यतः गदयिष्यन्ति
मध्यमपुरुषः गदयिष्यसि गदयिष्यथः गदयिष्यथ
उत्तमपुरुषः गदयिष्यामि गदयिष्यावः गदयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयतात्, गदयताद्, गदयतु गदयताम् गदयन्तु
मध्यमपुरुषः गदय, गदयतात्, गदयताद् गदयतम् गदयत
उत्तमपुरुषः गदयानि गदयाव गदयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगदयत्, अगदयद् अगदयताम् अगदयन्
मध्यमपुरुषः अगदयः अगदयतम् अगदयत
उत्तमपुरुषः अगदयम् अगदयाव अगदयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयेत्, गदयेद् गदयेताम् गदयेयुः
मध्यमपुरुषः गदयेः गदयेतम् गदयेत
उत्तमपुरुषः गदयेयम् गदयेव गदयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गद्यात्, गद्याद् गद्यास्ताम् गद्यासुः
मध्यमपुरुषः गद्याः गद्यास्तम् गद्यास्त
उत्तमपुरुषः गद्यासम् गद्यास्व गद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगदत्, अजगदद् अजगदताम् अजगदन्
मध्यमपुरुषः अजगदः अजगदतम् अजगदत
उत्तमपुरुषः अजगदम् अजगदाव अजगदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगदयिष्यत्, अगदयिष्यद् अगदयिष्यताम् अगदयिष्यन्
मध्यमपुरुषः अगदयिष्यः अगदयिष्यतम् अगदयिष्यत
उत्तमपुरुषः अगदयिष्यम् अगदयिष्याव अगदयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयते गदयेते गदयन्ते
मध्यमपुरुषः गदयसे गदयेथे गदयध्वे
उत्तमपुरुषः गदये गदयावहे गदयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयाञ्चक्रे, गदयामास, गदयाम्बभूव गदयाञ्चक्राते, गदयामासतुः, गदयाम्बभूवतुः गदयाञ्चक्रिरे, गदयामासुः, गदयाम्बभूवुः
मध्यमपुरुषः गदयाञ्चकृषे, गदयामासिथ, गदयाम्बभूविथ गदयाञ्चक्राथे, गदयामासथुः, गदयाम्बभूवथुः गदयाञ्चकृढ्वे, गदयामास, गदयाम्बभूव
उत्तमपुरुषः गदयाञ्चक्रे, गदयामास, गदयाम्बभूव गदयाञ्चकृवहे, गदयामासिव, गदयाम्बभूविव गदयाञ्चकृमहे, गदयामासिम, गदयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयिता गदयितारौ गदयितारः
मध्यमपुरुषः गदयितासे गदयितासाथे गदयिताध्वे
उत्तमपुरुषः गदयिताहे गदयितास्वहे गदयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयिष्यते गदयिष्येते गदयिष्यन्ते
मध्यमपुरुषः गदयिष्यसे गदयिष्येथे गदयिष्यध्वे
उत्तमपुरुषः गदयिष्ये गदयिष्यावहे गदयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयताम् गदयेताम् गदयन्ताम्
मध्यमपुरुषः गदयस्व गदयेथाम् गदयध्वम्
उत्तमपुरुषः गदयै गदयावहै गदयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगदयत अगदयेताम् अगदयन्त
मध्यमपुरुषः अगदयथाः अगदयेथाम् अगदयध्वम्
उत्तमपुरुषः अगदये अगदयावहि अगदयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयेत गदयेयाताम् गदयेरन्
मध्यमपुरुषः गदयेथाः गदयेयाथाम् गदयेध्वम्
उत्तमपुरुषः गदयेय गदयेवहि गदयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदयिषीष्ट गदयिषीयास्ताम् गदयिषीरन्
मध्यमपुरुषः गदयिषीष्ठाः गदयिषीयास्थाम् गदयिषीढ्वम्, गदयिषीध्वम्
उत्तमपुरुषः गदयिषीय गदयिषीवहि गदयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगदत अजगदेताम् अजगदन्त
मध्यमपुरुषः अजगदथाः अजगदेथाम् अजगदध्वम्
उत्तमपुरुषः अजगदे अजगदावहि अजगदामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगदयिष्यत अगदयिष्येताम् अगदयिष्यन्त
मध्यमपुरुषः अगदयिष्यथाः अगदयिष्येथाम् अगदयिष्यध्वम्
उत्तमपुरुषः अगदयिष्ये अगदयिष्यावहि अगदयिष्यामहि