संस्कृत धातुरूप - कन् (Samskrit Dhaturoop - kan)

कन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कनति कनतः कनन्ति
मध्यमपुरुषः कनसि कनथः कनथ
उत्तमपुरुषः कनामि कनावः कनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकान चकनतुः चकनुः
मध्यमपुरुषः चकनिथ चकनथुः चकन
उत्तमपुरुषः चकन, चकान चकनिव चकनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कनिता कनितारौ कनितारः
मध्यमपुरुषः कनितासि कनितास्थः कनितास्थ
उत्तमपुरुषः कनितास्मि कनितास्वः कनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कनिष्यति कनिष्यतः कनिष्यन्ति
मध्यमपुरुषः कनिष्यसि कनिष्यथः कनिष्यथ
उत्तमपुरुषः कनिष्यामि कनिष्यावः कनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कनतात्, कनताद्, कनतु कनताम् कनन्तु
मध्यमपुरुषः कन, कनतात्, कनताद् कनतम् कनत
उत्तमपुरुषः कनानि कनाव कनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकनत्, अकनद् अकनताम् अकनन्
मध्यमपुरुषः अकनः अकनतम् अकनत
उत्तमपुरुषः अकनम् अकनाव अकनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कनेत्, कनेद् कनेताम् कनेयुः
मध्यमपुरुषः कनेः कनेतम् कनेत
उत्तमपुरुषः कनेयम् कनेव कनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कन्यात्, कन्याद् कन्यास्ताम् कन्यासुः
मध्यमपुरुषः कन्याः कन्यास्तम् कन्यास्त
उत्तमपुरुषः कन्यासम् कन्यास्व कन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकनीत्, अकनीद्, अकानीत्, अकानीद् अकनिष्टाम्, अकानिष्टाम् अकनिषुः, अकानिषुः
मध्यमपुरुषः अकनीः, अकानीः अकनिष्टम्, अकानिष्टम् अकनिष्ट, अकानिष्ट
उत्तमपुरुषः अकनिषम्, अकानिषम् अकनिष्व, अकानिष्व अकनिष्म, अकानिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकनिष्यत्, अकनिष्यद् अकनिष्यताम् अकनिष्यन्
मध्यमपुरुषः अकनिष्यः अकनिष्यतम् अकनिष्यत
उत्तमपुरुषः अकनिष्यम् अकनिष्याव अकनिष्याम