संस्कृत धातुरूप - स्तम् (Samskrit Dhaturoop - stam)

स्तम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तमति स्तमतः स्तमन्ति
मध्यमपुरुषः स्तमसि स्तमथः स्तमथ
उत्तमपुरुषः स्तमामि स्तमावः स्तमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्ताम तस्तमतुः तस्तमुः
मध्यमपुरुषः तस्तमिथ तस्तमथुः तस्तम
उत्तमपुरुषः तस्तम, तस्ताम तस्तमिव तस्तमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तमिता स्तमितारौ स्तमितारः
मध्यमपुरुषः स्तमितासि स्तमितास्थः स्तमितास्थ
उत्तमपुरुषः स्तमितास्मि स्तमितास्वः स्तमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तमिष्यति स्तमिष्यतः स्तमिष्यन्ति
मध्यमपुरुषः स्तमिष्यसि स्तमिष्यथः स्तमिष्यथ
उत्तमपुरुषः स्तमिष्यामि स्तमिष्यावः स्तमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तमतात्, स्तमताद्, स्तमतु स्तमताम् स्तमन्तु
मध्यमपुरुषः स्तम, स्तमतात्, स्तमताद् स्तमतम् स्तमत
उत्तमपुरुषः स्तमानि स्तमाव स्तमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तमत्, अस्तमद् अस्तमताम् अस्तमन्
मध्यमपुरुषः अस्तमः अस्तमतम् अस्तमत
उत्तमपुरुषः अस्तमम् अस्तमाव अस्तमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तमेत्, स्तमेद् स्तमेताम् स्तमेयुः
मध्यमपुरुषः स्तमेः स्तमेतम् स्तमेत
उत्तमपुरुषः स्तमेयम् स्तमेव स्तमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तम्यात्, स्तम्याद् स्तम्यास्ताम् स्तम्यासुः
मध्यमपुरुषः स्तम्याः स्तम्यास्तम् स्तम्यास्त
उत्तमपुरुषः स्तम्यासम् स्तम्यास्व स्तम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तमीत्, अस्तमीद् अस्तमिष्टाम् अस्तमिषुः
मध्यमपुरुषः अस्तमीः अस्तमिष्टम् अस्तमिष्ट
उत्तमपुरुषः अस्तमिषम् अस्तमिष्व अस्तमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तमिष्यत्, अस्तमिष्यद् अस्तमिष्यताम् अस्तमिष्यन्
मध्यमपुरुषः अस्तमिष्यः अस्तमिष्यतम् अस्तमिष्यत
उत्तमपुरुषः अस्तमिष्यम् अस्तमिष्याव अस्तमिष्याम