संस्कृत धातुरूप - जल् (Samskrit Dhaturoop - jal)

जल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जलति जलतः जलन्ति
मध्यमपुरुषः जलसि जलथः जलथ
उत्तमपुरुषः जलामि जलावः जलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजाल जेलतुः जेलुः
मध्यमपुरुषः जेलिथ जेलथुः जेल
उत्तमपुरुषः जजल, जजाल जेलिव जेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जलिता जलितारौ जलितारः
मध्यमपुरुषः जलितासि जलितास्थः जलितास्थ
उत्तमपुरुषः जलितास्मि जलितास्वः जलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जलिष्यति जलिष्यतः जलिष्यन्ति
मध्यमपुरुषः जलिष्यसि जलिष्यथः जलिष्यथ
उत्तमपुरुषः जलिष्यामि जलिष्यावः जलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जलतात्, जलताद्, जलतु जलताम् जलन्तु
मध्यमपुरुषः जल, जलतात्, जलताद् जलतम् जलत
उत्तमपुरुषः जलानि जलाव जलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजलत्, अजलद् अजलताम् अजलन्
मध्यमपुरुषः अजलः अजलतम् अजलत
उत्तमपुरुषः अजलम् अजलाव अजलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जलेत्, जलेद् जलेताम् जलेयुः
मध्यमपुरुषः जलेः जलेतम् जलेत
उत्तमपुरुषः जलेयम् जलेव जलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जल्यात्, जल्याद् जल्यास्ताम् जल्यासुः
मध्यमपुरुषः जल्याः जल्यास्तम् जल्यास्त
उत्तमपुरुषः जल्यासम् जल्यास्व जल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजालीत्, अजालीद् अजालिष्टाम् अजालिषुः
मध्यमपुरुषः अजालीः अजालिष्टम् अजालिष्ट
उत्तमपुरुषः अजालिषम् अजालिष्व अजालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजलिष्यत्, अजलिष्यद् अजलिष्यताम् अजलिष्यन्
मध्यमपुरुषः अजलिष्यः अजलिष्यतम् अजलिष्यत
उत्तमपुरुषः अजलिष्यम् अजलिष्याव अजलिष्याम