संस्कृत धातुरूप - सम् (Samskrit Dhaturoop - sam)

सम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः समति समतः समन्ति
मध्यमपुरुषः समसि समथः समथ
उत्तमपुरुषः समामि समावः समामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससाम सेमतुः सेमुः
मध्यमपुरुषः सेमिथ सेमथुः सेम
उत्तमपुरुषः ससम, ससाम सेमिव सेमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः समिता समितारौ समितारः
मध्यमपुरुषः समितासि समितास्थः समितास्थ
उत्तमपुरुषः समितास्मि समितास्वः समितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः समिष्यति समिष्यतः समिष्यन्ति
मध्यमपुरुषः समिष्यसि समिष्यथः समिष्यथ
उत्तमपुरुषः समिष्यामि समिष्यावः समिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः समतात्, समताद्, समतु समताम् समन्तु
मध्यमपुरुषः सम, समतात्, समताद् समतम् समत
उत्तमपुरुषः समानि समाव समाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असमत्, असमद् असमताम् असमन्
मध्यमपुरुषः असमः असमतम् असमत
उत्तमपुरुषः असमम् असमाव असमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः समेत्, समेद् समेताम् समेयुः
मध्यमपुरुषः समेः समेतम् समेत
उत्तमपुरुषः समेयम् समेव समेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सम्यात्, सम्याद् सम्यास्ताम् सम्यासुः
मध्यमपुरुषः सम्याः सम्यास्तम् सम्यास्त
उत्तमपुरुषः सम्यासम् सम्यास्व सम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असमीत्, असमीद् असमिष्टाम् असमिषुः
मध्यमपुरुषः असमीः असमिष्टम् असमिष्ट
उत्तमपुरुषः असमिषम् असमिष्व असमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असमिष्यत्, असमिष्यद् असमिष्यताम् असमिष्यन्
मध्यमपुरुषः असमिष्यः असमिष्यतम् असमिष्यत
उत्तमपुरुषः असमिष्यम् असमिष्याव असमिष्याम