संस्कृत धातुरूप - स्तक् (Samskrit Dhaturoop - stak)

स्तक्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तकति स्तकतः स्तकन्ति
मध्यमपुरुषः स्तकसि स्तकथः स्तकथ
उत्तमपुरुषः स्तकामि स्तकावः स्तकामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्ताक तस्तकतुः तस्तकुः
मध्यमपुरुषः तस्तकिथ तस्तकथुः तस्तक
उत्तमपुरुषः तस्तक, तस्ताक तस्तकिव तस्तकिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तकिता स्तकितारौ स्तकितारः
मध्यमपुरुषः स्तकितासि स्तकितास्थः स्तकितास्थ
उत्तमपुरुषः स्तकितास्मि स्तकितास्वः स्तकितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तकिष्यति स्तकिष्यतः स्तकिष्यन्ति
मध्यमपुरुषः स्तकिष्यसि स्तकिष्यथः स्तकिष्यथ
उत्तमपुरुषः स्तकिष्यामि स्तकिष्यावः स्तकिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तकतात्, स्तकताद्, स्तकतु स्तकताम् स्तकन्तु
मध्यमपुरुषः स्तक, स्तकतात्, स्तकताद् स्तकतम् स्तकत
उत्तमपुरुषः स्तकानि स्तकाव स्तकाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तकत्, अस्तकद् अस्तकताम् अस्तकन्
मध्यमपुरुषः अस्तकः अस्तकतम् अस्तकत
उत्तमपुरुषः अस्तकम् अस्तकाव अस्तकाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तकेत्, स्तकेद् स्तकेताम् स्तकेयुः
मध्यमपुरुषः स्तकेः स्तकेतम् स्तकेत
उत्तमपुरुषः स्तकेयम् स्तकेव स्तकेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तक्यात्, स्तक्याद् स्तक्यास्ताम् स्तक्यासुः
मध्यमपुरुषः स्तक्याः स्तक्यास्तम् स्तक्यास्त
उत्तमपुरुषः स्तक्यासम् स्तक्यास्व स्तक्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तकीत्, अस्तकीद्, अस्ताकीत्, अस्ताकीद् अस्तकिष्टाम्, अस्ताकिष्टाम् अस्तकिषुः, अस्ताकिषुः
मध्यमपुरुषः अस्तकीः, अस्ताकीः अस्तकिष्टम्, अस्ताकिष्टम् अस्तकिष्ट, अस्ताकिष्ट
उत्तमपुरुषः अस्तकिषम्, अस्ताकिषम् अस्तकिष्व, अस्ताकिष्व अस्तकिष्म, अस्ताकिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तकिष्यत्, अस्तकिष्यद् अस्तकिष्यताम् अस्तकिष्यन्
मध्यमपुरुषः अस्तकिष्यः अस्तकिष्यतम् अस्तकिष्यत
उत्तमपुरुषः अस्तकिष्यम् अस्तकिष्याव अस्तकिष्याम