संस्कृत धातुरूप - रग् (Samskrit Dhaturoop - rag)

रग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रगति रगतः रगन्ति
मध्यमपुरुषः रगसि रगथः रगथ
उत्तमपुरुषः रगामि रगावः रगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराग रेगतुः रेगुः
मध्यमपुरुषः रेगिथ रेगथुः रेग
उत्तमपुरुषः ररग, रराग रेगिव रेगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रगिता रगितारौ रगितारः
मध्यमपुरुषः रगितासि रगितास्थः रगितास्थ
उत्तमपुरुषः रगितास्मि रगितास्वः रगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रगिष्यति रगिष्यतः रगिष्यन्ति
मध्यमपुरुषः रगिष्यसि रगिष्यथः रगिष्यथ
उत्तमपुरुषः रगिष्यामि रगिष्यावः रगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रगतात्, रगताद्, रगतु रगताम् रगन्तु
मध्यमपुरुषः रग, रगतात्, रगताद् रगतम् रगत
उत्तमपुरुषः रगाणि रगाव रगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरगत्, अरगद् अरगताम् अरगन्
मध्यमपुरुषः अरगः अरगतम् अरगत
उत्तमपुरुषः अरगम् अरगाव अरगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रगेत्, रगेद् रगेताम् रगेयुः
मध्यमपुरुषः रगेः रगेतम् रगेत
उत्तमपुरुषः रगेयम् रगेव रगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रग्यात्, रग्याद् रग्यास्ताम् रग्यासुः
मध्यमपुरुषः रग्याः रग्यास्तम् रग्यास्त
उत्तमपुरुषः रग्यासम् रग्यास्व रग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरगीत्, अरगीद् अरगिष्टाम् अरगिषुः
मध्यमपुरुषः अरगीः अरगिष्टम् अरगिष्ट
उत्तमपुरुषः अरगिषम् अरगिष्व अरगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरगिष्यत्, अरगिष्यद् अरगिष्यताम् अरगिष्यन्
मध्यमपुरुषः अरगिष्यः अरगिष्यतम् अरगिष्यत
उत्तमपुरुषः अरगिष्यम् अरगिष्याव अरगिष्याम