संस्कृत धातुरूप - गड् (Samskrit Dhaturoop - gaD)

गड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गडति गडतः गडन्ति
मध्यमपुरुषः गडसि गडथः गडथ
उत्तमपुरुषः गडामि गडावः गडामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगाड जगडतुः जगडुः
मध्यमपुरुषः जगडिथ जगडथुः जगड
उत्तमपुरुषः जगड, जगाड जगडिव जगडिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गडिता गडितारौ गडितारः
मध्यमपुरुषः गडितासि गडितास्थः गडितास्थ
उत्तमपुरुषः गडितास्मि गडितास्वः गडितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गडिष्यति गडिष्यतः गडिष्यन्ति
मध्यमपुरुषः गडिष्यसि गडिष्यथः गडिष्यथ
उत्तमपुरुषः गडिष्यामि गडिष्यावः गडिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गडतात्, गडताद्, गडतु गडताम् गडन्तु
मध्यमपुरुषः गड, गडतात्, गडताद् गडतम् गडत
उत्तमपुरुषः गडानि गडाव गडाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगडत्, अगडद् अगडताम् अगडन्
मध्यमपुरुषः अगडः अगडतम् अगडत
उत्तमपुरुषः अगडम् अगडाव अगडाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गडेत्, गडेद् गडेताम् गडेयुः
मध्यमपुरुषः गडेः गडेतम् गडेत
उत्तमपुरुषः गडेयम् गडेव गडेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गड्यात्, गड्याद् गड्यास्ताम् गड्यासुः
मध्यमपुरुषः गड्याः गड्यास्तम् गड्यास्त
उत्तमपुरुषः गड्यासम् गड्यास्व गड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगडीत्, अगडीद्, अगाडीत्, अगाडीद् अगडिष्टाम्, अगाडिष्टाम् अगडिषुः, अगाडिषुः
मध्यमपुरुषः अगडीः, अगाडीः अगडिष्टम्, अगाडिष्टम् अगडिष्ट, अगाडिष्ट
उत्तमपुरुषः अगडिषम्, अगाडिषम् अगडिष्व, अगाडिष्व अगडिष्म, अगाडिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगडिष्यत्, अगडिष्यद् अगडिष्यताम् अगडिष्यन्
मध्यमपुरुषः अगडिष्यः अगडिष्यतम् अगडिष्यत
उत्तमपुरुषः अगडिष्यम् अगडिष्याव अगडिष्याम