संस्कृत धातुरूप - स्तग् (Samskrit Dhaturoop - stag)

स्तग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तगति स्तगतः स्तगन्ति
मध्यमपुरुषः स्तगसि स्तगथः स्तगथ
उत्तमपुरुषः स्तगामि स्तगावः स्तगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्ताग तस्तगतुः तस्तगुः
मध्यमपुरुषः तस्तगिथ तस्तगथुः तस्तग
उत्तमपुरुषः तस्तग, तस्ताग तस्तगिव तस्तगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तगिता स्तगितारौ स्तगितारः
मध्यमपुरुषः स्तगितासि स्तगितास्थः स्तगितास्थ
उत्तमपुरुषः स्तगितास्मि स्तगितास्वः स्तगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तगिष्यति स्तगिष्यतः स्तगिष्यन्ति
मध्यमपुरुषः स्तगिष्यसि स्तगिष्यथः स्तगिष्यथ
उत्तमपुरुषः स्तगिष्यामि स्तगिष्यावः स्तगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तगतात्, स्तगताद्, स्तगतु स्तगताम् स्तगन्तु
मध्यमपुरुषः स्तग, स्तगतात्, स्तगताद् स्तगतम् स्तगत
उत्तमपुरुषः स्तगानि स्तगाव स्तगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तगत्, अस्तगद् अस्तगताम् अस्तगन्
मध्यमपुरुषः अस्तगः अस्तगतम् अस्तगत
उत्तमपुरुषः अस्तगम् अस्तगाव अस्तगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तगेत्, स्तगेद् स्तगेताम् स्तगेयुः
मध्यमपुरुषः स्तगेः स्तगेतम् स्तगेत
उत्तमपुरुषः स्तगेयम् स्तगेव स्तगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तग्यात्, स्तग्याद् स्तग्यास्ताम् स्तग्यासुः
मध्यमपुरुषः स्तग्याः स्तग्यास्तम् स्तग्यास्त
उत्तमपुरुषः स्तग्यासम् स्तग्यास्व स्तग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तगीत्, अस्तगीद् अस्तगिष्टाम् अस्तगिषुः
मध्यमपुरुषः अस्तगीः अस्तगिष्टम् अस्तगिष्ट
उत्तमपुरुषः अस्तगिषम् अस्तगिष्व अस्तगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तगिष्यत्, अस्तगिष्यद् अस्तगिष्यताम् अस्तगिष्यन्
मध्यमपुरुषः अस्तगिष्यः अस्तगिष्यतम् अस्तगिष्यत
उत्तमपुरुषः अस्तगिष्यम् अस्तगिष्याव अस्तगिष्याम