संस्कृत धातुरूप - कग् (Samskrit Dhaturoop - kag)

कग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कगति कगतः कगन्ति
मध्यमपुरुषः कगसि कगथः कगथ
उत्तमपुरुषः कगामि कगावः कगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाग चकगतुः चकगुः
मध्यमपुरुषः चकगिथ चकगथुः चकग
उत्तमपुरुषः चकग, चकाग चकगिव चकगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कगिता कगितारौ कगितारः
मध्यमपुरुषः कगितासि कगितास्थः कगितास्थ
उत्तमपुरुषः कगितास्मि कगितास्वः कगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कगिष्यति कगिष्यतः कगिष्यन्ति
मध्यमपुरुषः कगिष्यसि कगिष्यथः कगिष्यथ
उत्तमपुरुषः कगिष्यामि कगिष्यावः कगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कगतात्, कगताद्, कगतु कगताम् कगन्तु
मध्यमपुरुषः कग, कगतात्, कगताद् कगतम् कगत
उत्तमपुरुषः कगानि कगाव कगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकगत्, अकगद् अकगताम् अकगन्
मध्यमपुरुषः अकगः अकगतम् अकगत
उत्तमपुरुषः अकगम् अकगाव अकगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कगेत्, कगेद् कगेताम् कगेयुः
मध्यमपुरुषः कगेः कगेतम् कगेत
उत्तमपुरुषः कगेयम् कगेव कगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कग्यात्, कग्याद् कग्यास्ताम् कग्यासुः
मध्यमपुरुषः कग्याः कग्यास्तम् कग्यास्त
उत्तमपुरुषः कग्यासम् कग्यास्व कग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकगीत्, अकगीद् अकगिष्टाम् अकगिषुः
मध्यमपुरुषः अकगीः अकगिष्टम् अकगिष्ट
उत्तमपुरुषः अकगिषम् अकगिष्व अकगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकगिष्यत्, अकगिष्यद् अकगिष्यताम् अकगिष्यन्
मध्यमपुरुषः अकगिष्यः अकगिष्यतम् अकगिष्यत
उत्तमपुरुषः अकगिष्यम् अकगिष्याव अकगिष्याम