संस्कृत धातुरूप - सग् (Samskrit Dhaturoop - sag)

सग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सगति सगतः सगन्ति
मध्यमपुरुषः सगसि सगथः सगथ
उत्तमपुरुषः सगामि सगावः सगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससाग सेगतुः सेगुः
मध्यमपुरुषः सेगिथ सेगथुः सेग
उत्तमपुरुषः ससग, ससाग सेगिव सेगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सगिता सगितारौ सगितारः
मध्यमपुरुषः सगितासि सगितास्थः सगितास्थ
उत्तमपुरुषः सगितास्मि सगितास्वः सगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सगिष्यति सगिष्यतः सगिष्यन्ति
मध्यमपुरुषः सगिष्यसि सगिष्यथः सगिष्यथ
उत्तमपुरुषः सगिष्यामि सगिष्यावः सगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सगतात्, सगताद्, सगतु सगताम् सगन्तु
मध्यमपुरुषः सग, सगतात्, सगताद् सगतम् सगत
उत्तमपुरुषः सगानि सगाव सगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असगत्, असगद् असगताम् असगन्
मध्यमपुरुषः असगः असगतम् असगत
उत्तमपुरुषः असगम् असगाव असगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सगेत्, सगेद् सगेताम् सगेयुः
मध्यमपुरुषः सगेः सगेतम् सगेत
उत्तमपुरुषः सगेयम् सगेव सगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सग्यात्, सग्याद् सग्यास्ताम् सग्यासुः
मध्यमपुरुषः सग्याः सग्यास्तम् सग्यास्त
उत्तमपुरुषः सग्यासम् सग्यास्व सग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असगीत्, असगीद् असगिष्टाम् असगिषुः
मध्यमपुरुषः असगीः असगिष्टम् असगिष्ट
उत्तमपुरुषः असगिषम् असगिष्व असगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असगिष्यत्, असगिष्यद् असगिष्यताम् असगिष्यन्
मध्यमपुरुषः असगिष्यः असगिष्यतम् असगिष्यत
उत्तमपुरुषः असगिष्यम् असगिष्याव असगिष्याम