संस्कृत धातुरूप - गम् (Samskrit Dhaturoop - gam)

गम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गच्छति गच्छतः गच्छन्ति
मध्यमपुरुषः गच्छसि गच्छथः गच्छथ
उत्तमपुरुषः गच्छामि गच्छावः गच्छामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगाम जग्मतुः जग्मुः
मध्यमपुरुषः जगन्थ, जगमिथ जग्मथुः जग्म
उत्तमपुरुषः जगम, जगाम जग्मिव जग्मिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्ता गन्तारौ गन्तारः
मध्यमपुरुषः गन्तासि गन्तास्थः गन्तास्थ
उत्तमपुरुषः गन्तास्मि गन्तास्वः गन्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गमिष्यति गमिष्यतः गमिष्यन्ति
मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
उत्तमपुरुषः गमिष्यामि गमिष्यावः गमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गच्छतात्, गच्छताद्, गच्छतु गच्छताम् गच्छन्तु
मध्यमपुरुषः गच्छ, गच्छतात्, गच्छताद् गच्छतम् गच्छत
उत्तमपुरुषः गच्छानि गच्छाव गच्छाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगच्छत्, अगच्छद् अगच्छताम् अगच्छन्
मध्यमपुरुषः अगच्छः अगच्छतम् अगच्छत
उत्तमपुरुषः अगच्छम् अगच्छाव अगच्छाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गच्छेत्, गच्छेद् गच्छेताम् गच्छेयुः
मध्यमपुरुषः गच्छेः गच्छेतम् गच्छेत
उत्तमपुरुषः गच्छेयम् गच्छेव गच्छेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गम्यात्, गम्याद् गम्यास्ताम् गम्यासुः
मध्यमपुरुषः गम्याः गम्यास्तम् गम्यास्त
उत्तमपुरुषः गम्यासम् गम्यास्व गम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगमत्, अगमद् अगमताम् अगमन्
मध्यमपुरुषः अगमः अगमतम् अगमत
उत्तमपुरुषः अगमम् अगमाव अगमाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगमिष्यत्, अगमिष्यद् अगमिष्यताम् अगमिष्यन्
मध्यमपुरुषः अगमिष्यः अगमिष्यतम् अगमिष्यत
उत्तमपुरुषः अगमिष्यम् अगमिष्याव अगमिष्याम