संस्कृत धातुरूप - सृ (Samskrit Dhaturoop - sRRi)

सृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धावति, सरति धावतः, सरतः धावन्ति, सरन्ति
मध्यमपुरुषः धावसि, सरसि धावथः, सरथः धावथ, सरथ
उत्तमपुरुषः धावामि, सरामि धावावः, सरावः धावामः, सरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससार सस्रतुः सस्रुः
मध्यमपुरुषः ससर्थ सस्रथुः सस्र
उत्तमपुरुषः ससर, ससार ससृव ससृम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्ता सर्तारौ सर्तारः
मध्यमपुरुषः सर्तासि सर्तास्थः सर्तास्थ
उत्तमपुरुषः सर्तास्मि सर्तास्वः सर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सरिष्यति सरिष्यतः सरिष्यन्ति
मध्यमपुरुषः सरिष्यसि सरिष्यथः सरिष्यथ
उत्तमपुरुषः सरिष्यामि सरिष्यावः सरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धावतात्, धावताद्, धावतु, सरतात्, सरताद्, सरतु धावताम्, सरताम् धावन्तु, सरन्तु
मध्यमपुरुषः धाव, धावतात्, धावताद्, सर, सरतात्, सरताद् धावतम्, सरतम् धावत, सरत
उत्तमपुरुषः धावानि, सराणि धावाव, सराव धावाम, सराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधावत्, अधावद्, असरत्, असरद् अधावताम्, असरताम् अधावन्, असरन्
मध्यमपुरुषः अधावः, असरः अधावतम्, असरतम् अधावत, असरत
उत्तमपुरुषः अधावम्, असरम् अधावाव, असराव अधावाम, असराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धावेत्, धावेद्, सरेत्, सरेद् धावेताम्, सरेताम् धावेयुः, सरेयुः
मध्यमपुरुषः धावेः, सरेः धावेतम्, सरेतम् धावेत, सरेत
उत्तमपुरुषः धावेयम्, सरेयम् धावेव, सरेव धावेम, सरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्रियात्, स्रियाद् स्रियास्ताम् स्रियासुः
मध्यमपुरुषः स्रियाः स्रियास्तम् स्रियास्त
उत्तमपुरुषः स्रियासम् स्रियास्व स्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असार्षीत्, असार्षीद् असार्ष्टाम् असार्षुः
मध्यमपुरुषः असार्षीः असार्ष्टम् असार्ष्ट
उत्तमपुरुषः असार्षम् असार्ष्व असार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असरिष्यत्, असरिष्यद् असरिष्यताम् असरिष्यन्
मध्यमपुरुषः असरिष्यः असरिष्यतम् असरिष्यत
उत्तमपुरुषः असरिष्यम् असरिष्याव असरिष्याम