संस्कृत धातुरूप - (Samskrit Dhaturoop - RRi)

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छति ऋच्छतः ऋच्छन्ति
मध्यमपुरुषः ऋच्छसि ऋच्छथः ऋच्छथ
उत्तमपुरुषः ऋच्छामि ऋच्छावः ऋच्छामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर आरतुः आरुः
मध्यमपुरुषः आरिथ आरथुः आर
उत्तमपुरुषः आर आरिव आरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्ता अर्तारौ अर्तारः
मध्यमपुरुषः अर्तासि अर्तास्थः अर्तास्थ
उत्तमपुरुषः अर्तास्मि अर्तास्वः अर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरिष्यति अरिष्यतः अरिष्यन्ति
मध्यमपुरुषः अरिष्यसि अरिष्यथः अरिष्यथ
उत्तमपुरुषः अरिष्यामि अरिष्यावः अरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छतात्, ऋच्छताद्, ऋच्छतु ऋच्छताम् ऋच्छन्तु
मध्यमपुरुषः ऋच्छ, ऋच्छतात्, ऋच्छताद् ऋच्छतम् ऋच्छत
उत्तमपुरुषः ऋच्छानि ऋच्छाव ऋच्छाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्च्छत्, आर्च्छद्, आर्छत्, आर्छद् आर्च्छताम्, आर्छताम् आर्च्छन्, आर्छन्
मध्यमपुरुषः आर्च्छः, आर्छः आर्च्छतम्, आर्छतम् आर्च्छत, आर्छत
उत्तमपुरुषः आर्च्छम्, आर्छम् आर्च्छाव, आर्छाव आर्च्छाम, आर्छाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छेत्, ऋच्छेद् ऋच्छेताम् ऋच्छेयुः
मध्यमपुरुषः ऋच्छेः ऋच्छेतम् ऋच्छेत
उत्तमपुरुषः ऋच्छेयम् ऋच्छेव ऋच्छेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्यात्, अर्याद् अर्यास्ताम् अर्यासुः
मध्यमपुरुषः अर्याः अर्यास्तम् अर्यास्त
उत्तमपुरुषः अर्यासम् अर्यास्व अर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्षीत्, आर्षीद् आर्ष्टाम् आर्षुः
मध्यमपुरुषः आर्षीः आर्ष्टम् आर्ष्ट
उत्तमपुरुषः आर्षम् आर्ष्व आर्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आरिष्यत्, आरिष्यद् आरिष्यताम् आरिष्यन्
मध्यमपुरुषः आरिष्यः आरिष्यतम् आरिष्यत
उत्तमपुरुषः आरिष्यम् आरिष्याव आरिष्याम