संस्कृत धातुरूप - वृ (Samskrit Dhaturoop - vRRi)

वृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वरति वरतः वरन्ति
मध्यमपुरुषः वरसि वरथः वरथ
उत्तमपुरुषः वरामि वरावः वरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववार वव्रतुः वव्रुः
मध्यमपुरुषः ववरिथ वव्रथुः वव्र
उत्तमपुरुषः ववर, ववार ववृव ववृम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्ता वर्तारौ वर्तारः
मध्यमपुरुषः वर्तासि वर्तास्थः वर्तास्थ
उत्तमपुरुषः वर्तास्मि वर्तास्वः वर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वरिष्यति वरिष्यतः वरिष्यन्ति
मध्यमपुरुषः वरिष्यसि वरिष्यथः वरिष्यथ
उत्तमपुरुषः वरिष्यामि वरिष्यावः वरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वरतात्, वरताद्, वरतु वरताम् वरन्तु
मध्यमपुरुषः वर, वरतात्, वरताद् वरतम् वरत
उत्तमपुरुषः वराणि वराव वराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवरत्, अवरद् अवरताम् अवरन्
मध्यमपुरुषः अवरः अवरतम् अवरत
उत्तमपुरुषः अवरम् अवराव अवराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वरेत्, वरेद् वरेताम् वरेयुः
मध्यमपुरुषः वरेः वरेतम् वरेत
उत्तमपुरुषः वरेयम् वरेव वरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्रियात्, व्रियाद् व्रियास्ताम् व्रियासुः
मध्यमपुरुषः व्रियाः व्रियास्तम् व्रियास्त
उत्तमपुरुषः व्रियासम् व्रियास्व व्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवार्षीत्, अवार्षीद् अवार्ष्टाम् अवार्षुः
मध्यमपुरुषः अवार्षीः अवार्ष्टम् अवार्ष्ट
उत्तमपुरुषः अवार्षम् अवार्ष्व अवार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवरिष्यत्, अवरिष्यद् अवरिष्यताम् अवरिष्यन्
मध्यमपुरुषः अवरिष्यः अवरिष्यतम् अवरिष्यत
उत्तमपुरुषः अवरिष्यम् अवरिष्याव अवरिष्याम