अद्य​ शुक्रवासरः।
🕝 ०२:५४:४७
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - सू (Samskrit Dhaturoop - sU)

सू

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूते सुवाते सुवते
मध्यमपुरुषः सूषे सुवाथे सूध्वे
उत्तमपुरुषः सुवे सूवहे सूमहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुषुवे सुषुवाते सुषुविरे
मध्यमपुरुषः सुषुविषे सुषुवाथे सुषुविढ्वे, सुषुविध्वे
उत्तमपुरुषः सुषुवे सुषुविवहे सुषुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सविता, सोता सवितारौ, सोतारौ सवितारः, सोतारः
मध्यमपुरुषः सवितासे, सोतासे सवितासाथे, सोतासाथे सविताध्वे, सोताध्वे
उत्तमपुरुषः सविताहे, सोताहे सवितास्वहे, सोतास्वहे सवितास्महे, सोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सविष्यते, सोष्यते सविष्येते, सोष्येते सविष्यन्ते, सोष्यन्ते
मध्यमपुरुषः सविष्यसे, सोष्यसे सविष्येथे, सोष्येथे सविष्यध्वे, सोष्यध्वे
उत्तमपुरुषः सविष्ये, सोष्ये सविष्यावहे, सोष्यावहे सविष्यामहे, सोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूताम् सुवाताम् सुवताम्
मध्यमपुरुषः सूष्व सुवाथाम् सूध्वम्
उत्तमपुरुषः सुवै सुवावहै सुवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असूत असुवाताम् असुवत
मध्यमपुरुषः असूथाः असुवाथाम् असूध्वम्
उत्तमपुरुषः असुवि असूवहि असूमहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुवीत सुवीयाताम् सुवीरन्
मध्यमपुरुषः सुवीथाः सुवीयाथाम् सुवीध्वम्
उत्तमपुरुषः सुवीय सुवीवहि सुवीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सविषीष्ट, सोषीष्ट सविषीयास्ताम्, सोषीयास्ताम् सविषीरन्, सोषीरन्
मध्यमपुरुषः सविषीष्ठाः, सोषीष्ठाः सविषीयास्थाम्, सोषीयास्थाम् सविषीढ्वम्, सविषीध्वम्, सोषीढ्वम्
उत्तमपुरुषः सविषीय, सोषीय सविषीवहि, सोषीवहि सविषीमहि, सोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असविष्ट, असोष्ट असविषाताम्, असोषाताम् असविषत, असोषत
मध्यमपुरुषः असविष्ठाः, असोष्ठाः असविषाथाम्, असोषाथाम् असविढ्वम्, असविध्वम्, असोढ्वम्
उत्तमपुरुषः असविषि, असोषि असविष्वहि, असोष्वहि असविष्महि, असोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असविष्यत, असोष्यत असविष्येताम्, असोष्येताम् असविष्यन्त, असोष्यन्त
मध्यमपुरुषः असविष्यथाः, असोष्यथाः असविष्येथाम्, असोष्येथाम् असविष्यध्वम्, असोष्यध्वम्
उत्तमपुरुषः असविष्ये, असोष्ये असविष्यावहि, असोष्यावहि असविष्यामहि, असोष्यामहि