Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - पृच् (Samskrit Dhaturoop - pRRich)

पृच्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृक्ते पृचाते पृचते
मध्यमपुरुषः पृक्षे पृचाथे पृग्ध्वे
उत्तमपुरुषः पृचे पृच्वहे पृच्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपृचे पपृचाते पपृचिरे
मध्यमपुरुषः पपृचिषे पपृचाथे पपृचिध्वे
उत्तमपुरुषः पपृचे पपृचिवहे पपृचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्चिता पर्चितारौ पर्चितारः
मध्यमपुरुषः पर्चितासे पर्चितासाथे पर्चिताध्वे
उत्तमपुरुषः पर्चिताहे पर्चितास्वहे पर्चितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्चिष्यते पर्चिष्येते पर्चिष्यन्ते
मध्यमपुरुषः पर्चिष्यसे पर्चिष्येथे पर्चिष्यध्वे
उत्तमपुरुषः पर्चिष्ये पर्चिष्यावहे पर्चिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृक्ताम् पृचाताम् पृचताम्
मध्यमपुरुषः पृक्ष्व पृचाथाम् पृग्ध्वम्
उत्तमपुरुषः पर्चै पर्चावहै पर्चामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपृक्त अपृचाताम् अपृचत
मध्यमपुरुषः अपृक्थाः अपृचाथाम् अपृग्ध्वम्
उत्तमपुरुषः अपृचि अपृच्वहि अपृच्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृचीत पृचीयाताम् पृचीरन्
मध्यमपुरुषः पृचीथाः पृचीयाथाम् पृचीध्वम्
उत्तमपुरुषः पृचीय पृचीवहि पृचीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्चिषीष्ट पर्चिषीयास्ताम् पर्चिषीरन्
मध्यमपुरुषः पर्चिषीष्ठाः पर्चिषीयास्थाम् पर्चिषीध्वम्
उत्तमपुरुषः पर्चिषीय पर्चिषीवहि पर्चिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्चिष्ट अपर्चिषाताम् अपर्चिषत
मध्यमपुरुषः अपर्चिष्ठाः अपर्चिषाथाम् अपर्चिध्वम्
उत्तमपुरुषः अपर्चिषि अपर्चिष्वहि अपर्चिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्चिष्यत अपर्चिष्येताम् अपर्चिष्यन्त
मध्यमपुरुषः अपर्चिष्यथाः अपर्चिष्येथाम् अपर्चिष्यध्वम्
उत्तमपुरुषः अपर्चिष्ये अपर्चिष्यावहि अपर्चिष्यामहि