संस्कृत धातुरूप - स्मि (Samskrit Dhaturoop - smi)

स्मि

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्मयते स्मयेते स्मयन्ते
मध्यमपुरुषः स्मयसे स्मयेथे स्मयध्वे
उत्तमपुरुषः स्मये स्मयावहे स्मयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सिष्मिये सिष्मियाते सिष्मियिरे
मध्यमपुरुषः सिष्मियिषे सिष्मियाथे सिष्मियिढ्वे, सिष्मियिध्वे
उत्तमपुरुषः सिष्मिये सिष्मियिवहे सिष्मियिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्मेता स्मेतारौ स्मेतारः
मध्यमपुरुषः स्मेतासे स्मेतासाथे स्मेताध्वे
उत्तमपुरुषः स्मेताहे स्मेतास्वहे स्मेतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्मेष्यते स्मेष्येते स्मेष्यन्ते
मध्यमपुरुषः स्मेष्यसे स्मेष्येथे स्मेष्यध्वे
उत्तमपुरुषः स्मेष्ये स्मेष्यावहे स्मेष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्मयताम् स्मयेताम् स्मयन्ताम्
मध्यमपुरुषः स्मयस्व स्मयेथाम् स्मयध्वम्
उत्तमपुरुषः स्मयै स्मयावहै स्मयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्मयत अस्मयेताम् अस्मयन्त
मध्यमपुरुषः अस्मयथाः अस्मयेथाम् अस्मयध्वम्
उत्तमपुरुषः अस्मये अस्मयावहि अस्मयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्मयेत स्मयेयाताम् स्मयेरन्
मध्यमपुरुषः स्मयेथाः स्मयेयाथाम् स्मयेध्वम्
उत्तमपुरुषः स्मयेय स्मयेवहि स्मयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्मेषीष्ट स्मेषीयास्ताम् स्मेषीरन्
मध्यमपुरुषः स्मेषीष्ठाः स्मेषीयास्थाम् स्मेषीढ्वम्
उत्तमपुरुषः स्मेषीय स्मेषीवहि स्मेषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्मेष्ट अस्मेषाताम् अस्मेषत
मध्यमपुरुषः अस्मेष्ठाः अस्मेषाथाम् अस्मेढ्वम्
उत्तमपुरुषः अस्मेषि अस्मेष्वहि अस्मेष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्मेष्यत अस्मेष्येताम् अस्मेष्यन्त
मध्यमपुरुषः अस्मेष्यथाः अस्मेष्येथाम् अस्मेष्यध्वम्
उत्तमपुरुषः अस्मेष्ये अस्मेष्यावहि अस्मेष्यामहि