संस्कृत धातुरूप - जृ (Samskrit Dhaturoop - jRRi)

जृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जरति जरतः जरन्ति
मध्यमपुरुषः जरसि जरथः जरथ
उत्तमपुरुषः जरामि जरावः जरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजार जज्रतुः जज्रुः
मध्यमपुरुषः जजर्थ जज्रथुः जज्र
उत्तमपुरुषः जजर, जजार जज्रिव जज्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जर्ता जर्तारौ जर्तारः
मध्यमपुरुषः जर्तासि जर्तास्थः जर्तास्थ
उत्तमपुरुषः जर्तास्मि जर्तास्वः जर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जरिष्यति जरिष्यतः जरिष्यन्ति
मध्यमपुरुषः जरिष्यसि जरिष्यथः जरिष्यथ
उत्तमपुरुषः जरिष्यामि जरिष्यावः जरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जरतात्, जरताद्, जरतु जरताम् जरन्तु
मध्यमपुरुषः जर, जरतात्, जरताद् जरतम् जरत
उत्तमपुरुषः जराणि जराव जराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजरत्, अजरद् अजरताम् अजरन्
मध्यमपुरुषः अजरः अजरतम् अजरत
उत्तमपुरुषः अजरम् अजराव अजराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जरेत्, जरेद् जरेताम् जरेयुः
मध्यमपुरुषः जरेः जरेतम् जरेत
उत्तमपुरुषः जरेयम् जरेव जरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्रियात्, ज्रियाद् ज्रियास्ताम् ज्रियासुः
मध्यमपुरुषः ज्रियाः ज्रियास्तम् ज्रियास्त
उत्तमपुरुषः ज्रियासम् ज्रियास्व ज्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजार्षीत्, अजार्षीद् अजार्ष्टाम् अजार्षुः
मध्यमपुरुषः अजार्षीः अजार्ष्टम् अजार्ष्ट
उत्तमपुरुषः अजार्षम् अजार्ष्व अजार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजरिष्यत्, अजरिष्यद् अजरिष्यताम् अजरिष्यन्
मध्यमपुरुषः अजरिष्यः अजरिष्यतम् अजरिष्यत
उत्तमपुरुषः अजरिष्यम् अजरिष्याव अजरिष्याम