Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - गु (Samskrit Dhaturoop - gu)

गु

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवते गवेते गवन्ते
मध्यमपुरुषः गवसे गवेथे गवध्वे
उत्तमपुरुषः गवे गवावहे गवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुगुवे जुगुवाते जुगुविरे
मध्यमपुरुषः जुगुविषे जुगुवाथे जुगुविढ्वे, जुगुविध्वे
उत्तमपुरुषः जुगुवे जुगुविवहे जुगुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गोता गोतारौ गोतारः
मध्यमपुरुषः गोतासे गोतासाथे गोताध्वे
उत्तमपुरुषः गोताहे गोतास्वहे गोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गोष्यते गोष्येते गोष्यन्ते
मध्यमपुरुषः गोष्यसे गोष्येथे गोष्यध्वे
उत्तमपुरुषः गोष्ये गोष्यावहे गोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवताम् गवेताम् गवन्ताम्
मध्यमपुरुषः गवस्व गवेथाम् गवध्वम्
उत्तमपुरुषः गवै गवावहै गवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगवत अगवेताम् अगवन्त
मध्यमपुरुषः अगवथाः अगवेथाम् अगवध्वम्
उत्तमपुरुषः अगवे अगवावहि अगवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेत गवेयाताम् गवेरन्
मध्यमपुरुषः गवेथाः गवेयाथाम् गवेध्वम्
उत्तमपुरुषः गवेय गवेवहि गवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गोषीष्ट गोषीयास्ताम् गोषीरन्
मध्यमपुरुषः गोषीष्ठाः गोषीयास्थाम् गोषीढ्वम्
उत्तमपुरुषः गोषीय गोषीवहि गोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगोष्ट अगोषाताम् अगोषत
मध्यमपुरुषः अगोष्ठाः अगोषाथाम् अगोढ्वम्
उत्तमपुरुषः अगोषि अगोष्वहि अगोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगोष्यत अगोष्येताम् अगोष्यन्त
मध्यमपुरुषः अगोष्यथाः अगोष्येथाम् अगोष्यध्वम्
उत्तमपुरुषः अगोष्ये अगोष्यावहि अगोष्यामहि