#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - श्वठ (Samskrit Dhaturoop - shvaTha)

श्वठ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयति श्वठयतः श्वठयन्ति
मध्यमपुरुषः श्वठयसि श्वठयथः श्वठयथ
उत्तमपुरुषः श्वठयामि श्वठयावः श्वठयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयाञ्चकार, श्वठयामास, श्वठयाम्बभूव श्वठयाञ्चक्रतुः, श्वठयामासतुः, श्वठयाम्बभूवतुः श्वठयाञ्चक्रुः, श्वठयामासुः, श्वठयाम्बभूवुः
मध्यमपुरुषः श्वठयाञ्चकर्थ, श्वठयामासिथ, श्वठयाम्बभूविथ श्वठयाञ्चक्रथुः, श्वठयामासथुः, श्वठयाम्बभूवथुः श्वठयाञ्चक्र, श्वठयामास, श्वठयाम्बभूव
उत्तमपुरुषः श्वठयाञ्चकर, श्वठयाञ्चकार, श्वठयामास, श्वठयाम्बभूव श्वठयाञ्चकृव, श्वठयामासिव, श्वठयाम्बभूविव श्वठयाञ्चकृम, श्वठयामासिम, श्वठयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयिता श्वठयितारौ श्वठयितारः
मध्यमपुरुषः श्वठयितासि श्वठयितास्थः श्वठयितास्थ
उत्तमपुरुषः श्वठयितास्मि श्वठयितास्वः श्वठयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयिष्यति श्वठयिष्यतः श्वठयिष्यन्ति
मध्यमपुरुषः श्वठयिष्यसि श्वठयिष्यथः श्वठयिष्यथ
उत्तमपुरुषः श्वठयिष्यामि श्वठयिष्यावः श्वठयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयतात्, श्वठयताद्, श्वठयतु श्वठयताम् श्वठयन्तु
मध्यमपुरुषः श्वठय, श्वठयतात्, श्वठयताद् श्वठयतम् श्वठयत
उत्तमपुरुषः श्वठयानि श्वठयाव श्वठयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वठयत्, अश्वठयद् अश्वठयताम् अश्वठयन्
मध्यमपुरुषः अश्वठयः अश्वठयतम् अश्वठयत
उत्तमपुरुषः अश्वठयम् अश्वठयाव अश्वठयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयेत्, श्वठयेद् श्वठयेताम् श्वठयेयुः
मध्यमपुरुषः श्वठयेः श्वठयेतम् श्वठयेत
उत्तमपुरुषः श्वठयेयम् श्वठयेव श्वठयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठ्यात्, श्वठ्याद् श्वठ्यास्ताम् श्वठ्यासुः
मध्यमपुरुषः श्वठ्याः श्वठ्यास्तम् श्वठ्यास्त
उत्तमपुरुषः श्वठ्यासम् श्वठ्यास्व श्वठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्वठत्, अशश्वठद् अशश्वठताम् अशश्वठन्
मध्यमपुरुषः अशश्वठः अशश्वठतम् अशश्वठत
उत्तमपुरुषः अशश्वठम् अशश्वठाव अशश्वठाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वठयिष्यत्, अश्वठयिष्यद् अश्वठयिष्यताम् अश्वठयिष्यन्
मध्यमपुरुषः अश्वठयिष्यः अश्वठयिष्यतम् अश्वठयिष्यत
उत्तमपुरुषः अश्वठयिष्यम् अश्वठयिष्याव अश्वठयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयते श्वठयेते श्वठयन्ते
मध्यमपुरुषः श्वठयसे श्वठयेथे श्वठयध्वे
उत्तमपुरुषः श्वठये श्वठयावहे श्वठयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयाञ्चक्रे, श्वठयामास, श्वठयाम्बभूव श्वठयाञ्चक्राते, श्वठयामासतुः, श्वठयाम्बभूवतुः श्वठयाञ्चक्रिरे, श्वठयामासुः, श्वठयाम्बभूवुः
मध्यमपुरुषः श्वठयाञ्चकृषे, श्वठयामासिथ, श्वठयाम्बभूविथ श्वठयाञ्चक्राथे, श्वठयामासथुः, श्वठयाम्बभूवथुः श्वठयाञ्चकृढ्वे, श्वठयामास, श्वठयाम्बभूव
उत्तमपुरुषः श्वठयाञ्चक्रे, श्वठयामास, श्वठयाम्बभूव श्वठयाञ्चकृवहे, श्वठयामासिव, श्वठयाम्बभूविव श्वठयाञ्चकृमहे, श्वठयामासिम, श्वठयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयिता श्वठयितारौ श्वठयितारः
मध्यमपुरुषः श्वठयितासे श्वठयितासाथे श्वठयिताध्वे
उत्तमपुरुषः श्वठयिताहे श्वठयितास्वहे श्वठयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयिष्यते श्वठयिष्येते श्वठयिष्यन्ते
मध्यमपुरुषः श्वठयिष्यसे श्वठयिष्येथे श्वठयिष्यध्वे
उत्तमपुरुषः श्वठयिष्ये श्वठयिष्यावहे श्वठयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयताम् श्वठयेताम् श्वठयन्ताम्
मध्यमपुरुषः श्वठयस्व श्वठयेथाम् श्वठयध्वम्
उत्तमपुरुषः श्वठयै श्वठयावहै श्वठयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वठयत अश्वठयेताम् अश्वठयन्त
मध्यमपुरुषः अश्वठयथाः अश्वठयेथाम् अश्वठयध्वम्
उत्तमपुरुषः अश्वठये अश्वठयावहि अश्वठयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयेत श्वठयेयाताम् श्वठयेरन्
मध्यमपुरुषः श्वठयेथाः श्वठयेयाथाम् श्वठयेध्वम्
उत्तमपुरुषः श्वठयेय श्वठयेवहि श्वठयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वठयिषीष्ट श्वठयिषीयास्ताम् श्वठयिषीरन्
मध्यमपुरुषः श्वठयिषीष्ठाः श्वठयिषीयास्थाम् श्वठयिषीढ्वम्, श्वठयिषीध्वम्
उत्तमपुरुषः श्वठयिषीय श्वठयिषीवहि श्वठयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्वठत अशश्वठेताम् अशश्वठन्त
मध्यमपुरुषः अशश्वठथाः अशश्वठेथाम् अशश्वठध्वम्
उत्तमपुरुषः अशश्वठे अशश्वठावहि अशश्वठामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वठयिष्यत अश्वठयिष्येताम् अश्वठयिष्यन्त
मध्यमपुरुषः अश्वठयिष्यथाः अश्वठयिष्येथाम् अश्वठयिष्यध्वम्
उत्तमपुरुषः अश्वठयिष्ये अश्वठयिष्यावहि अश्वठयिष्यामहि