#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - शठ (Samskrit Dhaturoop - shaTha)

शठ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयति शठयतः शठयन्ति
मध्यमपुरुषः शठयसि शठयथः शठयथ
उत्तमपुरुषः शठयामि शठयावः शठयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयाञ्चकार, शठयामास, शठयाम्बभूव शठयाञ्चक्रतुः, शठयामासतुः, शठयाम्बभूवतुः शठयाञ्चक्रुः, शठयामासुः, शठयाम्बभूवुः
मध्यमपुरुषः शठयाञ्चकर्थ, शठयामासिथ, शठयाम्बभूविथ शठयाञ्चक्रथुः, शठयामासथुः, शठयाम्बभूवथुः शठयाञ्चक्र, शठयामास, शठयाम्बभूव
उत्तमपुरुषः शठयाञ्चकर, शठयाञ्चकार, शठयामास, शठयाम्बभूव शठयाञ्चकृव, शठयामासिव, शठयाम्बभूविव शठयाञ्चकृम, शठयामासिम, शठयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयिता शठयितारौ शठयितारः
मध्यमपुरुषः शठयितासि शठयितास्थः शठयितास्थ
उत्तमपुरुषः शठयितास्मि शठयितास्वः शठयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयिष्यति शठयिष्यतः शठयिष्यन्ति
मध्यमपुरुषः शठयिष्यसि शठयिष्यथः शठयिष्यथ
उत्तमपुरुषः शठयिष्यामि शठयिष्यावः शठयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयतात्, शठयताद्, शठयतु शठयताम् शठयन्तु
मध्यमपुरुषः शठय, शठयतात्, शठयताद् शठयतम् शठयत
उत्तमपुरुषः शठयानि शठयाव शठयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशठयत्, अशठयद् अशठयताम् अशठयन्
मध्यमपुरुषः अशठयः अशठयतम् अशठयत
उत्तमपुरुषः अशठयम् अशठयाव अशठयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयेत्, शठयेद् शठयेताम् शठयेयुः
मध्यमपुरुषः शठयेः शठयेतम् शठयेत
उत्तमपुरुषः शठयेयम् शठयेव शठयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठ्यात्, शठ्याद् शठ्यास्ताम् शठ्यासुः
मध्यमपुरुषः शठ्याः शठ्यास्तम् शठ्यास्त
उत्तमपुरुषः शठ्यासम् शठ्यास्व शठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशठत्, अशशठद् अशशठताम् अशशठन्
मध्यमपुरुषः अशशठः अशशठतम् अशशठत
उत्तमपुरुषः अशशठम् अशशठाव अशशठाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशठयिष्यत्, अशठयिष्यद् अशठयिष्यताम् अशठयिष्यन्
मध्यमपुरुषः अशठयिष्यः अशठयिष्यतम् अशठयिष्यत
उत्तमपुरुषः अशठयिष्यम् अशठयिष्याव अशठयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयते शठयेते शठयन्ते
मध्यमपुरुषः शठयसे शठयेथे शठयध्वे
उत्तमपुरुषः शठये शठयावहे शठयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयाञ्चक्रे, शठयामास, शठयाम्बभूव शठयाञ्चक्राते, शठयामासतुः, शठयाम्बभूवतुः शठयाञ्चक्रिरे, शठयामासुः, शठयाम्बभूवुः
मध्यमपुरुषः शठयाञ्चकृषे, शठयामासिथ, शठयाम्बभूविथ शठयाञ्चक्राथे, शठयामासथुः, शठयाम्बभूवथुः शठयाञ्चकृढ्वे, शठयामास, शठयाम्बभूव
उत्तमपुरुषः शठयाञ्चक्रे, शठयामास, शठयाम्बभूव शठयाञ्चकृवहे, शठयामासिव, शठयाम्बभूविव शठयाञ्चकृमहे, शठयामासिम, शठयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयिता शठयितारौ शठयितारः
मध्यमपुरुषः शठयितासे शठयितासाथे शठयिताध्वे
उत्तमपुरुषः शठयिताहे शठयितास्वहे शठयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयिष्यते शठयिष्येते शठयिष्यन्ते
मध्यमपुरुषः शठयिष्यसे शठयिष्येथे शठयिष्यध्वे
उत्तमपुरुषः शठयिष्ये शठयिष्यावहे शठयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयताम् शठयेताम् शठयन्ताम्
मध्यमपुरुषः शठयस्व शठयेथाम् शठयध्वम्
उत्तमपुरुषः शठयै शठयावहै शठयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशठयत अशठयेताम् अशठयन्त
मध्यमपुरुषः अशठयथाः अशठयेथाम् अशठयध्वम्
उत्तमपुरुषः अशठये अशठयावहि अशठयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयेत शठयेयाताम् शठयेरन्
मध्यमपुरुषः शठयेथाः शठयेयाथाम् शठयेध्वम्
उत्तमपुरुषः शठयेय शठयेवहि शठयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठयिषीष्ट शठयिषीयास्ताम् शठयिषीरन्
मध्यमपुरुषः शठयिषीष्ठाः शठयिषीयास्थाम् शठयिषीढ्वम्, शठयिषीध्वम्
उत्तमपुरुषः शठयिषीय शठयिषीवहि शठयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशठत अशशठेताम् अशशठन्त
मध्यमपुरुषः अशशठथाः अशशठेथाम् अशशठध्वम्
उत्तमपुरुषः अशशठे अशशठावहि अशशठामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशठयिष्यत अशठयिष्येताम् अशठयिष्यन्त
मध्यमपुरुषः अशठयिष्यथाः अशठयिष्येथाम् अशठयिष्यध्वम्
उत्तमपुरुषः अशठयिष्ये अशठयिष्यावहि अशठयिष्यामहि