#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - श्वठ् (Samskrit Dhaturoop - shvaTh)

श्वठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयति श्वाठयतः श्वाठयन्ति
मध्यमपुरुषः श्वाठयसि श्वाठयथः श्वाठयथ
उत्तमपुरुषः श्वाठयामि श्वाठयावः श्वाठयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयाञ्चकार, श्वाठयामास, श्वाठयाम्बभूव श्वाठयाञ्चक्रतुः, श्वाठयामासतुः, श्वाठयाम्बभूवतुः श्वाठयाञ्चक्रुः, श्वाठयामासुः, श्वाठयाम्बभूवुः
मध्यमपुरुषः श्वाठयाञ्चकर्थ, श्वाठयामासिथ, श्वाठयाम्बभूविथ श्वाठयाञ्चक्रथुः, श्वाठयामासथुः, श्वाठयाम्बभूवथुः श्वाठयाञ्चक्र, श्वाठयामास, श्वाठयाम्बभूव
उत्तमपुरुषः श्वाठयाञ्चकर, श्वाठयाञ्चकार, श्वाठयामास, श्वाठयाम्बभूव श्वाठयाञ्चकृव, श्वाठयामासिव, श्वाठयाम्बभूविव श्वाठयाञ्चकृम, श्वाठयामासिम, श्वाठयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयिता श्वाठयितारौ श्वाठयितारः
मध्यमपुरुषः श्वाठयितासि श्वाठयितास्थः श्वाठयितास्थ
उत्तमपुरुषः श्वाठयितास्मि श्वाठयितास्वः श्वाठयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयिष्यति श्वाठयिष्यतः श्वाठयिष्यन्ति
मध्यमपुरुषः श्वाठयिष्यसि श्वाठयिष्यथः श्वाठयिष्यथ
उत्तमपुरुषः श्वाठयिष्यामि श्वाठयिष्यावः श्वाठयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयतात्, श्वाठयताद्, श्वाठयतु श्वाठयताम् श्वाठयन्तु
मध्यमपुरुषः श्वाठय, श्वाठयतात्, श्वाठयताद् श्वाठयतम् श्वाठयत
उत्तमपुरुषः श्वाठयानि श्वाठयाव श्वाठयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वाठयत्, अश्वाठयद् अश्वाठयताम् अश्वाठयन्
मध्यमपुरुषः अश्वाठयः अश्वाठयतम् अश्वाठयत
उत्तमपुरुषः अश्वाठयम् अश्वाठयाव अश्वाठयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयेत्, श्वाठयेद् श्वाठयेताम् श्वाठयेयुः
मध्यमपुरुषः श्वाठयेः श्वाठयेतम् श्वाठयेत
उत्तमपुरुषः श्वाठयेयम् श्वाठयेव श्वाठयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठ्यात्, श्वाठ्याद् श्वाठ्यास्ताम् श्वाठ्यासुः
मध्यमपुरुषः श्वाठ्याः श्वाठ्यास्तम् श्वाठ्यास्त
उत्तमपुरुषः श्वाठ्यासम् श्वाठ्यास्व श्वाठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिश्वठत्, अशिश्वठद् अशिश्वठताम् अशिश्वठन्
मध्यमपुरुषः अशिश्वठः अशिश्वठतम् अशिश्वठत
उत्तमपुरुषः अशिश्वठम् अशिश्वठाव अशिश्वठाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वाठयिष्यत्, अश्वाठयिष्यद् अश्वाठयिष्यताम् अश्वाठयिष्यन्
मध्यमपुरुषः अश्वाठयिष्यः अश्वाठयिष्यतम् अश्वाठयिष्यत
उत्तमपुरुषः अश्वाठयिष्यम् अश्वाठयिष्याव अश्वाठयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयते श्वाठयेते श्वाठयन्ते
मध्यमपुरुषः श्वाठयसे श्वाठयेथे श्वाठयध्वे
उत्तमपुरुषः श्वाठये श्वाठयावहे श्वाठयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयाञ्चक्रे, श्वाठयामास, श्वाठयाम्बभूव श्वाठयाञ्चक्राते, श्वाठयामासतुः, श्वाठयाम्बभूवतुः श्वाठयाञ्चक्रिरे, श्वाठयामासुः, श्वाठयाम्बभूवुः
मध्यमपुरुषः श्वाठयाञ्चकृषे, श्वाठयामासिथ, श्वाठयाम्बभूविथ श्वाठयाञ्चक्राथे, श्वाठयामासथुः, श्वाठयाम्बभूवथुः श्वाठयाञ्चकृढ्वे, श्वाठयामास, श्वाठयाम्बभूव
उत्तमपुरुषः श्वाठयाञ्चक्रे, श्वाठयामास, श्वाठयाम्बभूव श्वाठयाञ्चकृवहे, श्वाठयामासिव, श्वाठयाम्बभूविव श्वाठयाञ्चकृमहे, श्वाठयामासिम, श्वाठयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयिता श्वाठयितारौ श्वाठयितारः
मध्यमपुरुषः श्वाठयितासे श्वाठयितासाथे श्वाठयिताध्वे
उत्तमपुरुषः श्वाठयिताहे श्वाठयितास्वहे श्वाठयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयिष्यते श्वाठयिष्येते श्वाठयिष्यन्ते
मध्यमपुरुषः श्वाठयिष्यसे श्वाठयिष्येथे श्वाठयिष्यध्वे
उत्तमपुरुषः श्वाठयिष्ये श्वाठयिष्यावहे श्वाठयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयताम् श्वाठयेताम् श्वाठयन्ताम्
मध्यमपुरुषः श्वाठयस्व श्वाठयेथाम् श्वाठयध्वम्
उत्तमपुरुषः श्वाठयै श्वाठयावहै श्वाठयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वाठयत अश्वाठयेताम् अश्वाठयन्त
मध्यमपुरुषः अश्वाठयथाः अश्वाठयेथाम् अश्वाठयध्वम्
उत्तमपुरुषः अश्वाठये अश्वाठयावहि अश्वाठयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयेत श्वाठयेयाताम् श्वाठयेरन्
मध्यमपुरुषः श्वाठयेथाः श्वाठयेयाथाम् श्वाठयेध्वम्
उत्तमपुरुषः श्वाठयेय श्वाठयेवहि श्वाठयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वाठयिषीष्ट श्वाठयिषीयास्ताम् श्वाठयिषीरन्
मध्यमपुरुषः श्वाठयिषीष्ठाः श्वाठयिषीयास्थाम् श्वाठयिषीढ्वम्, श्वाठयिषीध्वम्
उत्तमपुरुषः श्वाठयिषीय श्वाठयिषीवहि श्वाठयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिश्वठत अशिश्वठेताम् अशिश्वठन्त
मध्यमपुरुषः अशिश्वठथाः अशिश्वठेथाम् अशिश्वठध्वम्
उत्तमपुरुषः अशिश्वठे अशिश्वठावहि अशिश्वठामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वाठयिष्यत अश्वाठयिष्येताम् अश्वाठयिष्यन्त
मध्यमपुरुषः अश्वाठयिष्यथाः अश्वाठयिष्येथाम् अश्वाठयिष्यध्वम्
उत्तमपुरुषः अश्वाठयिष्ये अश्वाठयिष्यावहि अश्वाठयिष्यामहि